पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९८७ दशपसत्त्वं प्रकरणेनागृह्यमाणमुत्कृष्यतइत्यदृष्टान्तः । शंय च सर्वपरिदानात् ॥२३॥ शंयाविति ब्राह्मणावगोरणादिप्रतिषेधवाक्योपलक्ष णम् । तत्र पूर्ववदेव पक्षाः तेषामपि प्राकरणिकं सं बन्धद्वयमध्येकीकृत्य निर्बर्ट क्रतुधर्मः शबपुरुषधर्मश्चेति वावेव पक्षौ । समस्तेन चान्तवदनप्रतिघधन्यायेन क्र त्वर्थस्यावगोरणस्य प्रमज्यमानस्य प्रतिषेधः । का च तत्र प्रसक्तिः । चतुब्रह्मणसध्यत्वाद्दर्शपूर्णमासयोस्तदान व्यर्थ सामदानभेददण्डेषु प्रसज्यमानेष्वन्वाहार्यदनेनानमये दिति गम्यते । यदा तमात्रेण नानमन्ति तदा पुनर्यथा दानादानतिर्भवति तथा प्रयश्यमाने लौकिकोपाय प्रसक्तौ सत्यामयं दण्डप्रकारो ऽवगोरणादिः पक्षे प्र नोति स प्रतिषिध्यते । न कर्तव्यं तेन तद्यतिरेकोपाया न्तराश्रयणं कार्यमित्युक्तं भवति तथा प्राप्ते ऽभिधौ यते । वक्येन सवसंयोगात्सवध्यो वरदानतः । फलस्य कल्पितत्वच नेष्टः प्रकरणग्रहः ॥ यच्छब्दस्तावच्छूयेव पुरुषमुपादतं । न च प्रकरण युक्तपुरुषधर्मो न येष कथिसंस्कारः किं तर्हि नरक- परिहारार्थं यं प्रतिषेधः स च पुरुषगत एव नरकपा त: संकीर्तित न तु क्रतुगतो यस्य च प्रत्यवायस्तस्य तत्परिहारार्थ; प्रतिषधः शतेन यातयात् स हव्रण यात यादिति शतगुणं सहस्रगुणं सहस्रगुणमनुभवेदित्यर्थः। अथ वा संस्थेयान्तरानुपादानादुपरि संवत्सरग्रहणादि हपि संवत्सरशतेन यातनां निस्तरेत्सहस्त्रेणोत्येवं मंच

  • इति नियम इति. क. पु. पाः ।