पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७६ तन्त्रवार्तिके । पचति देवदत्त इति तृतीया नोत्पद्यते । पर्युद्रस्तरात् । कथं पर्युदस्तत्वं तिङ ऽभिहितरषत् । किमर्थं तर्हि पु रस्तदनभिधा नक्तेशः कृतः । लोकवेदार्थं न व्याकरण र्थम् किं लोकवेदव्यतिरेकेणापि व्याकरण व्यवह रा। सन्ति बाढम् । न हि दृष्टिगुणशब्दौ लोकवेदयोरादे अदेङां वा चकौ दृष्टौ । भवतु संपरिभाषाणामलौ किकत्वं प्रकृतिप्रत्ययार्थास्तु न लोकवेदव्यतिरिक्तः प्र युज्यन्ते कथं न प्रयुज्यन्ते यदा लः कर्मणि चेतिवेद लोकयोरत्यन्तमसन्नेव लकारः कर्ता कर्माभिधायित्वेन कथ्यते । ननु लादेशानामत्र लकारग्रहणेन ग्रहणं यक्त म् । स्थानिनि चार्थादेशनमादेशार्थम्। नैतड़क्त ’ । कुतः। ल का लक्षण तावदादेशार्थं प्रसज्यते । स्थानिहरा परोक्ष । च दृत्तिरादेशभाग् भवेत् ॥ लकारं श्रूयमाणमुत्सृज्यदेशा गृह्यन्तइति श्रुतिबाधः। अथापि लकारस्यैव वा।स्याः कर्मादयो ऽप्युच्यन्ते तथा ऽपि तेनानभिधीयमानाः मन्तः प्रगादेशोत्य ते शक्य स्तथा 5यवसतुम् । अन्ते च न्यायविरोध: स्थित एव । अतश्च कस्मिंश्चिदसमञ्जसे ऽवश्यकल्पनौर्य वरमभिधयव- मेव भरिभाषिकं कल्पितमेकान्त स्थाश्रयणीयत्वात् । न हि कथं चिदपि लावस्थायामपारिभाषिकमभिधेयत्वं स म्भवति । तेन लः कर्मणि चेत्यादशवरेण लकवेदर्थम् थदेशनसुत स्वशास्त्रे व्यवहारार्थमिति परीक्षायां यदि लोकवेदयोस्सिध्यत्वं युक्य कल्पयिष्यते ततस्सद vपरिकल्पनं यत्तम अथानवरुप्तिस्ततः स्व शास्त्रार्थत्व मिति । तत्र तु लोकवेदर्थवस्य पूर्वं निराकृतत्वात् प रिश षतः स्वशास्त्रार्थता । तेनैतदुक्तं भवति । पाणिने-