पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४

  • %

तत्रघार्तिके । भामर्था इति वैषम्यम् । अत: तपाचकादिशब्देभ्यः प्राश्वन्येव द्वितीयादय इत्यन्यः परिहारो । वप्तव्यः । न चैवं सम्भवति । यर्हि कर्मादयो विशेषणमनभिहिता- धिकारः । तथा धि । कृतः कट ¢ती हापि कर्मत्वं निष्ठयोच्यते । तस्मिन्नभिहिते संख्या न द्वितीयां ग्रहीष्यति ॥ यस्य च कर्मादयो वाच्य यस्य च तद्विशिष्टr एक त्यस्तयोरुभयोरप्यनभिहितत्वं कर्मादिविशेषणम् । अमभिहिते कर्मणि द्वितीया जनभिहिते व कर्मणि ये एकत्वादयो वर्तन्ते तेषु द्वितीयेति । यद्यपि चोपसर्जनं कर्मादयस्तथा ‘पि विशेषणेन स बध्यन्ते । समोसस्यं झुपसर्जनं विशषणेन सम्बधTत वाक्य स्थं तु । मठ यस्य राज्ञः पुरुष इतिवत्सं वध्यमानं दृष्टमेवमादि। एवं च वृत्ति त्रययोर्विशेषो भविष्यति । वाक्यस्याश्च कर्मा- दयो ऽतः मत्ययुपसर्जनस्वे शक्न, वन्ति समानविभक्तिका मभिहिताधिकारविशेश्यत प्रतिपत्तं ततश्च पचति देव दत्त दूति तिङदिभिरनभिहितस्थ कर्तुः सं ख्य।मभि धतं हृतया प्राप्नोत्येव । गतार्थस्त्रादप्राप्तिरिति चेन्न । भीमादिभिरनेकान्ता।त् । उक्त ऋतत्कटद्वितीययोक्ते ऽपि कर्मणि भीमादिभ्यस्तदुत्पत्तिरिति । यदि च ततया गतार्थत्वान्नोत्पद्यते ततः प्रथमवाच्य ऽपि संख्या गतै वेति कामं च नोत्पद्यते । केवलप्रातिपदिकप्रयोगास भवा तदुत्पत्तिरिति चत् । न एवं सति यथाविक्षिततु तीयप्रसङ्गात् । न चैष न्यायेन प्रस च श्वपदितः किं त ऋगमेन । न चागमविरोधे न्यायः कार्यक्षमो भवति । तस्मादनभिहितशब्द एव लक्षणया विशेष(मना गबग-