पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९७१ कुशलः पचतीयपादानत्वं पवमीं ब्राह्मण:पचन्तति संप्रदानत्वं च चतुथीं सदीव योग्यत्वस्य निर्णयकारण त्वदिति । तदनुपपन्नम् । कर्तुं प्रतीतेः सर्वस्य स्वसंवे- द्यत्वात् । आह । नैवेयं कतत्वप्रतीतिर्नानाकारकप्र- तीतिरेव तु सती तिङ्वाच्यकर्ते त्वप्रसि विवासनावशेन तत्सामानाधिकरण्यबुद्धा कर्तवदाभासते । यस्तु नि पुणः पश्यति तस्य भवस्येव तव तत्र । कारकविवेकः । तथा हि । स्थाल्यादेर्यो ऽपि कर्तुत्थं तदानीमध्यवस्यति । नधरादन्यथाभूतं व्यपरं सो ऽपि विन्दति ॥ यं हि व्यापारं सधयन्ती स्थल्यधिकरणयं प्रतिप स्वती कर्ता त्वेनप्यभिधीयमान तमेव प्रतिपद्यते । त स्मद्दरमधिकरणत्वेनैव स्थितोच्यत इति कल्पितम् । ल कारवाच्ये तु सति कर्तयेधिकरणादिषु लकारानु त्पादात्सामानाधिकरण्यनुपपत्तेस्तिड च संख्यानभिः धानासप्तम्यादिप्रसक्तौ सत्यां प्रथमासि द्धार्थं तिड भि धानाईकर्तुं त्वमेषा मुच्यतइति बलादभ्युपगमनीयं स्या त्। अनभिधाने तु यस्यैव तिङक्तसंखप्रासंबन्धो विवक्षि तस्तदेव सिधफलपफलभूत विभक्तिमनुत्पादयदपि गम्यते शिष्टानि पुनरुत्पादयिष्यन्ति । नन्वेवं सति सर्वेषां भावनया गम्यमानत्वं सं संवन्धयग्यत्वं चास्तीति सर्वदैव द्वितौयानुत्पादः प्राप्नोति । नैष दोषः । यद्यपि कारकाणि स्वरूपतो गम्यमानत्वात् तदर्थं विभक्तिं न प्रयोजयन्ति तथा पि तिङपात्ता संख केन संबध्यो

  • कर्तृप्रस्ययधविति क' पु' पा'।