पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६७ तृतीयाध्यायस्य चतुर्थः पादः । व्यरूपेण तस्याकारकत्वात् । यस्यपि हि द्रव्यं कारकं तनपि शक्तिर्विशेषणत्वेनावश्यमभ्युपगन्तव्या । तद्रहि- तद्यव्यापारासंभवात् । ततश्चाकृत्यधिकरणमच्छतेरे वाभिधनमिति द्रव्यशब्देन सह सामानाधिकरण्यानुप पत्तिः । शक्तिवचनस्तु नैवल्यात समभिव्याहृतः कश्चि च्छग्दो ऽस्ति येन सह श्रौतं समानाधिकरण्यं स्यात् । स हि कारकविभक्त्यन्त भवेन्न चेदानीं का कविमतिः प्रयजते । यस्य तु यं कारकं तस्य यद् द्यं केन चि. कारकात्मना ऽवधारितं तस्य जातिवत् तवानपायात् यावत्सम अब्दवं कारकान्तराधिवक्षा प्राप्नोति । शक्तिपक्षे ऽप्यविशिष्ट मिति चेत् न एकट्रव्याश्रितानां तासामावि भवतिरोभावविवक्ष। वशेन तथा तथा ऽभिधानात् । द् व्यस्य त्वेकत्मकत्वादपेक्ष।कारणरहितस्य न विवक्षा न्तरं प्राप्नोति । यदि च द्यवचित्रं सुप्तिङन्तेष्वपीष्यते । तती लिहूदियोगत्यामचभावात् कदन्तवत् । यथैव पाचकादिशब्देषु द्वयप्रधन्यात्स वहृपप्रत्ययो भवति एवं सुप्तिङन्तेष्वपि स्यात् । ततश्च यथैतेष्वेव पा चकं ब्रहि पाचकन कृतं पाच काय देहीति कारका न्तरयोगो भवति एवं पचत्योदनमित्यादिष्वपि प्राप्नोति । तस्माच्छक्तिमदृष्यकारकपक्षे ऽप्यवश्यं निष्कृष्य शक्ति माघं सुप्तिङभ्यामभिधेयमेष्टव्यम् । तथा सति हि । आ। विभूतैक या शक्तय द्रव्यमात्मवशीकृतम् । न शक्तयन्तरयोगित्वं तदेव प्रतिपद्यते । तेन कारकान्तरायोगं लिङ्गसंख्यारहितवं च - व्य प्रधानकृत वैलक्षण्येन सिद्धम् । ततश्चव स्थितं श्रुति