पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५२ भवातिके । शोणादितुल्यत।। पचत्यादिशब्देष्वपि यदि संख्या सर्वकार कान्तरव्यावृत्तरूप कर्तुमानानुसारिणे। शणत्ववदुपल भ्येत ततस्तया नाम कर्ता गम्यतां तावता ऽप्यनभिधेयो भव त्यैव । यदा तु पूर्वोक्तेन न्ययेन सं धभेदो न लभ्यते प्रतिव स्त च।नन्तान्येकत्वादिजात्यन्तरपि न शक्यन्ते कल्पयितु सदा भावनाधात्वर्थाभ्यामेवोपादनमादत्र्तव्यम् । किं च ॥ शेषादीनां न चन्येन जातिबे हे निधीयते । शस्तनानमश्रितस्तत्र न त्वत्राप्येवमिष्यते ॥ यदि शोuस्यपि कश्चिदन्यो ऽश्वमुपनयेनैव से स्वयं लि यत् । संख्यायाश्च भावानाधात्वर्थावपनेतारविति न स्खय- मायस्यति । भवनोपस्थाने चक्तो विशेषः। तस्मादनभिधेय स्यैव कर्तेः विशेष्यत्वविशोषयत्वोपपत्तेरप्रमाणमभिधानश क्तिक पनमित्यवगच्छमः। एवं न्यायेनावधारिते कश्चिदाग मविरोधं दर्शयन्न।च । प्रकृतिप्रत्यये प्रत्ययार्थे सञ्च बून इ- त्यचार्योपदेशात् त्र्ता शब्दार्थः कर्म चेत्यवगम्यतइति । तथा धि । स्लः कर्मणेतिसत्रेण च शब्दत्कर्तरीति च । आदेशस्थानियवच्च लिङथं कर्तृकर्मणे । ननु सूत्रर्थेनैवागमविरोधे दर्शिते प्रकतिप्रत्यये प्रत्ययान् र्थमियेप्तदसंबढम् । कथमसंबहू यदा पूर्वेण न्ययेन कर्तुः प्राधान्यमपि पूर्वपक्षवादिना दर्शयितव्यम् । तदेतदभिध नं प्राधान्यं चोभयमपि स्मृतिसिहं दर्शयति । यस्मात्प्रकृतिप्र त्ययै। सच तृतः प्रत्ययार्थश्च कर्ता कर्म च स्मर्यते तस्मात्क्रिया- विशिष्टयोस्तयोरभिधानादस्येष श्रुतिप्रकरणविरोध इति ।