पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९४९ गुणजात्यन्तरं त्वेतदैवत्तसंगतिं गतम॥ यदि च रक्तत्वमात्रमयं ब्रयत्ततो ऽवत्वेन विशेषणम।का- इसे 5 तयगतर वा येन तदेकार्थसमवय्येव रक्तत्वं वदेतत् । एष तु यथैव स तगणत्वयोरव।चकस्तथा रक्तत्वमतिक्रम्य शणत्वं नाम रक्त।वन्तजातिं वदति । सा च।वध्वेव विद्यते न गवा दिष्विति अश्वत्वं प्रतीयते न रक्तत्वादिवत्संशयो भवति । की दृशं पुनस्तङ्गवादिरक्तवाप्तिरेकेण शणत्वं यदश्वेषु समवतम न्यत्र च सभये तगिति। उच्यते ॥ सर्वपं स स्वसंवेद्यां प्रतिजाति गण।न्तरम । व चित्तस्य विशेषेण क चित्समान्यतो ऽभिधा ॥ सवजातिषु तव वस्खव्यक्तिमात्रन सरिणः कृष्णशक्लरक्तत्व दय विलक्षण प्रत्यक्षमुपलभ्यन्ते । तत्र क्व चित्सती विशेष स्य वा चकः शब्दो नास्तीति प्रमाणान्तरगस्यविशेषमङ्गीकृत्य समन्यमात्रेणाभिधेयत्वम् । क चित्पुनः शोणादि विशीषशब्दस ।वदिशशेषरूणाभिधानं तथा क्व चिदपभृशे न कश्चिद्विशेषः प्रतिदेशमभिधयते यथा रौहिणक गैरिति । न कदा चिदश्वायां श।व्य व रक्तगुणयामेवमभिधानं भवति । त आउजात्यन्तराण्येव शोणत्वकर्कवगैरत्वादीन्यश्वमनुष्यादि संबन्धान्यभिधीयमानानि तेष्वपि प्रत्ययमादधति यथा। गोत्व सस्नादिपरिस्खति न वाच्यत्वमशतम् । एतेनैव कुमारकर भकलभकिशोरवमवर्क (दयो विशिष्टजातिसंबद्वयोविशेष वचनत्वेन मन्वेष्टवस्य श्वादीनां ग्रचणे सत्यप्यवाचक। इ ति व्यख्याप्तम् । तथा दि । बचबाटै। समाने ऽपि तद्वनं चेष्टितादिभिः।