पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५ २ शरभtiतके । नापादमाभघात् कनैष सर्वभावमस्खेकान्त सन्निक्षिप्त इति प्र साधारणत्वेन तिच्यया(१९) संख्यया संभस्यते । कर्तृवि- शिष्ट चेड संश्च गम्यते न कारकान्तरगतेति सर्वेषप्रत्यक्षम्।। तत्र यदि कश्चिद्ददेत् समने सर्वकारकाणां गम्यमानत्वे क आ त्कचैव संख्यासम्बन्धे न करणादिभिरपीति । स वक्तव्य यथैव भवत इति । स चेद् ब्यान्मम कर्ता संख्या चैकेन श- ब्दे नोपात्तौ परस्परं नियम्येते इति तेनानभिधेयेभ्यो बाह्य निवृत्त संख्या कत्र्तर्येव वर्तिष्यतइति। तत्रैवं प्रत्यवस्थेयम्। अथ समने करकत्वे किं कारणं भवतः कसैवाभिधीयते न कर कान्तराणीति। तत्रावश्यं फलावगम्या शब्दशक्तिरेव शरणं प्रतिपत्तव्या यतस्तद्विषया बुद्धिरुत्पद्यत इति । स चास्मत्प दो ऽयविशिष्टा । यतः कर्तगत संख्या प्रतीमः केवलमतः। तस्मादेतावतो शक्तिस्तिङ| कार्यात्प्रतीयते । समने भावनया कारकोपस्थाने कः शक्तिनियमे हेतुरिति चेत् । उक्तं यस्तव समाने करकवे कर्मभिधाने शक्तिनियम चेतुरिति । न च शक्तयः पर्यनुयज्यन्ते यथाकार्ये व्यवस्थया ऽनुगन्तव्या इत्युक्तम् । अपि च । भवता कर्नाभिधने शक्तिं कल्पयित्वभयस्तङ्गतसंख्याभिधाने शक्तिः कल्पयितव्या। नन्वेक प्रत्ययोपादानादेव तत्सिद्धेर्न कल्पनन्तरम। श्रयिष्यते । कुतः खल्व नेकशःकल्पनया विना नियमः सिध्यत्यवश्यं द्योतदपि कल्प नीयं यत्समाने सं9भावे ऽभिदितस्यैव संख्यामञ्च नानभिचि तस्य। शल्यादि विनैतदेव विपरितमप्युच्येत धतश्चाभिधीयते क (१) तस्येति २ पु• पाठः ।।