पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९४१ b स्परव्यभिचारादेवगमकत्वं वाच्यम् । यादृशद्य गुणभूतः कत्र्ता ऽवगम्यते न तदृशेन विना भावनोपपद्यतइत्यर्थापश्य ऽनमनेन वा शक्त। गमयितुम् । कारकान्तरेपि सम्बन्धेन व्य- भिचाराद् अशक्तेति चेत् । नान्यसम्बन्धमात्रात्मकव्यभिचारा नभ्युपगमात् । द्विधा झोकः सम्बध्यनेकेन संवध्यते । कश्चि त्संबन्ध्यन्तरं परित्यजन् कश्चित्पूर्वोपरित्यगेन ।तत्र यः परित्य ज्यान्यत्रान्यत्र वर्तते स व्यभिचारादगमको भवति । यथोद्रे त्वं स्थायणपरुषयोः। न च तत्रान्यसंबन्धः कारणं व्यभिचारस्य किं तर्चि तेन विनपि प्रवृत्तिः । यस्त्वन्यत्रापि वर्तमानः पूर्वा वगत सम्बन्ध्यपरित्यगेनैव वर्तते यथा। शिंशपात्वं वृक्षत्वपा र्थिवत्वद्रव्यत्वसत्वेषु न तस्यानैकान्तिकत्वं सर्वेषु प्रत्ययन- त्यविघातात्। भ।वन च कारकेषु वर्तमाना न विकल्प रूपेण वर्तते । किं तर्षि सर्वेष युगपत् । न चेदृशं व्यभिचारि त्वमुच्यते ऽन्यत्रापि वृत्तं पूर्वापरित्यागात् अतः सर्वकारका यसंशयं गम्यन्ते । यत्रापि नामाकर्मकत्वात्संप्रदानापादान योस्तु बख़तरत्वादप्रतीत्या व्यभिचर अशक्ष्यते तत्रापि ते बामेव न तु कर्तुः कदा चित् । न द्वि व चिकनॅरताि का चिलिया विद्यते । तन् चत्वालियाप्रवृत्तेस्तदव्यभिचरेण चे च सुतरां प्रयोजनम्। यावदितराणि व्यभिचरन्ति तावत्केवल कर्तप्रत्ययनसमयं मस्थुः स्फटतरं व्यज्यते ममर्थमेय एव चैबोर्थः संख्यसंबन्धे कर्तुरसाधारणतामिहार्थम् ।eासि- तिष्ठत्यादिषु करणानपेक्षणाच्चचगपतनादिषु१) चाधारान- श्रयणादकर्मकेषु कर्माभावात् आसनस्यानवचनादिषु संप्रदा (१) भवनपतनात २ पु० पाठः ।।