पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दःप्रवाह के । क्तेनैव कारणेन पुरुषधर्म इति वदामः ॥ ७भाविदानीं पूर्व पशवासने । यश्च पुरुषमात्रधर्म एव सत्यविधेः संयोगान्तर त्वेन यश्च क्रतुयुक्तपुरुषधम इति । तत्रण्युत्तरम् । सर्वाख्यानेष कर्तृणामिष्ट नैवाभिधेयत। या तु तेभ्यः प्रतीतः स । संयोग।न्तरतो भवेत् ॥ सर्वत्रैव तावच्छब्दादुच्चरितादनेको ऽर्थो गम्यते ।न च स।वता सर्व एवाभिधेयो भवति। तद्भावभावित्वान्यथानुपपत्यधीनत्वा स चकशक्ति कल्पनयः स नमर्थे ऽभिधीयते तत्र शब्दस्य बा चकशक्तिः कल्प्यते । क्व च।स।वटट सती कल्प्यते यत्र त कल्पनामन्तरेण प्रतीतिप्रयोगे नावक पेते यत्र त्वन्यविष यथैव श तय ऽकलित या तया ऽन्यत्र ऽपि तैसियतस्तत्रानुपः अध्या शतयभावः प्रतीयते । यथा ऽऽकृतिशब्दानां व्यक्तं सिं इदिशब्दन च माणवकादं।। तदिच्च पचत्यादिशब्दोच्चार णदियन्त गम्यन्ते । भावनधावर्थकर्तृप्तसंख्यापुरूषोपभु- कालविशेष।स्तेषां तु कः शब्दः को ऽर्थादिति विभागो न ज्ञायते । लक्षणं चैतावद्यो ऽर्थान्न गम्यते स शब्दार्थ इति। भावनायास्तावन्न । शव्दव्यतिरिक्तं प्रत्यायकं पश्यामः । तत्र कळदीन व्यभिचारित्वात्। सम्भवन्ति चि विना ऽपि भावनया कालसंख्यादयः कर्तृधात्वर्थाभ्यामव्यभिचराङ्गम्यतइति च न-कृदन्तवदप्राधान्यप्रतीतिप्रसङ्गात् । यदि कत्र धात्वर्थेन च भलें गम्येत ततः पाचकादिशब्देष्विव तिरोदिसखरूप गम्येत । प्राधान्यप्रत्ययात्तु शब्दथत्वध्यवसानम् । न च तय । काशादयः प्रतिपाद्यन्ते । कालन्तरसंख्यान्तरधात्वर्थागतर परुषोपग्र यन्तरेष्वपि इष्टवान् । एवं कालसंख्यादीनां पर