पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ सम्प्रति के । प्रतिषेधः पुनः पापान्निवर्तयति भेदतः । सत्यं ब्रूयादित्यस्यtि हि भावमय प्रयोजनकाश्च सर्वं वि. धनां परुषार्थफलत्वाखर्गादिना निवार्यते । तेनैघोरैः सति वचनद्वयेन व्यवचरेि सयवचनेन व्यवधरनभ्यर्दयेन सम्ब यतइति । तत्र सत्यं ब्रुवाणस्य स्खणं भवति । अनृतवादिन तु न गुणे न दोषः । तथा नानृतं वदे दित्यनेनऽपि प्रतिषेधे नानृतवदनान्नरकप्राप्तिर्भवति । सत्यवदनात्तु न दोषो न गु यः । मदर्थभेदादुभयोरप्यपुनरुक्ततया विधिस्त्वम् आच । भवेदेतत्संयोगान्तरत्वं यदि स्ट्टतै। सत्यं ब्रूयादित्येतावन्मात्रभे मोथेत । तस्t तु सत्यवचनविधिवदनुतप्रतिषेधो ऽपि भेदे न स्मर्यते । तसnन्न संयोगान्तरमिति । उच्यते ॥ प्रजापतिव्रतस्थत्वत्तचनीक्षणयुक्तितः ।। पर्युदासेन सत्यस्य विधिरित्यवगम्यते ॥ अननृतं धि वदेदित्येवं चि तत्रापि नियम्यते । ततशस्ये- व संयोगान्तरम् । न च दीपैमासिके कश्चित्पर्युदासचे तुरस्ति । ब्रतशब्दप्रयोगो विकल्पप्रसक्तिव शस्त्रnप्तप्रतिषे धेषु चि विकल्पो नर्थप्राप्तिपूर्वकेष्विति वक्ष्यति । तस्माद्वि- धिरिति । यदा त्वेवं प्रत्यवस्थयते यथा प्रजापतिव्रतव्यतिरे कणण्येवमादयः प्रतिषेधाः स्यूतिषु, सतीति तदैवं संयोगा गरं व्याख्यातव्यम् ॥ रमतः परुषमात्रस्य संयोगः खर्थसिद्धये । अयं तु क्रतुसंयुक्तपुरुषार्थः फलान्तरे॥ नन्वेतेनैव तुग समान्यप्राप्स्यपेक्षया विशेषस्यानुवादत्वं यक्तम्। नैतदस्ति । पर्ववदेव फवभेदात् । यो वि स्नानं