पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पाद: ११ विधिश्च न भवेत्तेषां फलसङ्कल्पनादृते ॥ यद्यपि अनुष्ठावमात्रात्मकं कर्तृत्वं तथापि तद्वद्विपूर्वका रिणां फलसंकल्पनमिश्रम् । तादृशानामेव वैदिकेषु कर्म स्वधिकारो नाचेतनानाम् । विधियुक्तश्चैताः सर्वाः क्रियाः प्रतिषेधानामपि विधिप्रत्ययसम्बन्धाधीनत्वात् । न च पुरुष- र्थकत्र्तव्यतामन्तरेण विधिः संभवति । तेनावश्यमनुष्ठातुत्वेनो स्यमानः पुरुषः किमपि ममैषा क्रिया साक्षात्पारम्पर्येण वो- पकरिष्यतीत्यध्यवस्यति सश्चदुपकरके च सम्भवति न मन् रम्य”पकरकल्पन लभ्यते । न च संस्कारानईः कत्र्ता - तफलाधरत्वेन सप्रयोजनत्वात् । कस्तस्योपकार इति चेत् । सर्वथा तावत्सामान्येनोपकरमात्रमवधीरितम्। तावता च - त्वर्थवं व्यावर्जितं तद्विशेषावधारणं च यथेष्टं कल्पयिष्यते । न तदत्रोपयुज्यते तस्मान्न त्वर्थप्त । यद्यपि च प्राधान्यश कर्तृत्ववचनेनानभिहितस्तत्र चानन्तर्गतस्तथापि तदन्यथानुप- पयैव प्रत्यायितत्वात्सम्बध्यते । यथा स्वर्गकामादिशब्देन पु रुषविशेषवचनेनानुक्तमपि स्वर्गस्य साध्यत्वं कल्पयिष्यते । तथा खमित्वमपि बुद्धिपूर्वकारिणः पुरुषस्य फखलिप्सयैव क Qत्वप्रतीत्या प्रतिपत्स्यते । तत्र यथैव देवतायाः कर्मणभिर्- यमाणयः प्राधान्यं यगसधनत्वप्रतिपत्त्यर्थमेव ज्ञायते न प्र धान्यस्वरूपपर्यवसायित्वेन तथेद गुणवं प्राधान्यसिद्धर्थमेव द्रष्टव्यम् । गुणभाषो वि कर्तृणां न धात्वर्थान्प्रतीयते । भावनाय तु शेषस्य धात्वर्थः किं न ते गुणः ॥ यस्याऽपि वार्ता प्रत्ययवीरसेनयवश्यं प्रतीतिषशाथ