पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ तस्मथfर्तके । १ नाप्राधान्यम् । नन्वेवं सति प्रोक्षिप्तभ्यामुलूखलमु खमसाभ्या- मियाऽपि प्रेक्षणस्य द्रव्यार्थत्वं प्राप्नोति । कस्य वैतदनिष्ट म् । नन्वेवं सति हन्तिपिंषिप्रयुक्तत्वपूर्वत्वविचरो विरुध्यते । कथं नाम विरुध्यते । यदा ऽन्यदेव तत्प्रयुक्तत्वमन्यच्च तदर्थ- म्। अवस्थिते किं द्रव्यार्थी कार्यप्रयुक्तो चि घर्मः किमनन्त रकार्येण दन्तिना पिषिण। च प्रयज्यतामत व्यवचतेनापूर्व- णेति । योऽपि च तादर्थं विचारस्तत्र सप्येवमेवोलूखलमुसल परित्यागेनैव द्रष्टव्यः ।किं यत्तथोर्वन्ति विषिसाधनत्वं तदर्थमेत- प्रोक्षणम् उत यदपूवं सधनत्वं तदर्थमिति ॥ तिरोचितं च कर्मत्वं न । यदपि क्रियाम् । आविर्भतं तु कर्तृत्वमाख्यात स्थं ग्रहीष्यति ॥ कृदन्ताभिद्धितनि कारकाणि तिरोदितत्वान्न शक,युर पि नामर्थवेन क्रिय गीतुम् । सुप्तिङन्तस्थानि तु आवि भूतत्वात् शबनुवन्ति । यत्तु पश्वैकवादिवदपैततादर्थसम्ब- न्ध न करघर्थत्वेन विरोस्यतइति । तत्रोच्यते । कारकेण गीतवदेकत्वदेः क्रियार्थता। करकश्रुतिगम्यत्वाद्दधते द्व्यशषताम् ॥ कारकोपसर्जनभूतस्य द्रव्यस्य प्रत्यासत्तिमात्रेण संस् दयः शेषः सम्भवेयुस्ते त्वत्यन्त प्रत्यासन्नप्रधानभूतेन कारके णपत्य क्रियायै नीयन्ते। न त्वेवं धात्वर्थान केन चिहुण वत्सरेण प्रमाणेन क्रत्वर्थवमवगम्यते येन कर्तृत्वशेषता वा ध्येत । यत्तु कर्तृत्वस्य गुणात्मकत्वात्प्राधान्याभिधाने सति सुप्तरां गुणत्वं प्राप्नोतीति । तदसत्। कुतः ॥ गर्नुषां स्वगस्ये ऽर्थे चेतमागमबिया।