पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९२१ परभुरसंबन्धे निर्वर्तमाने विप्रकर्षाद्यागसम्वन्धी न गृह्यते न च समवयिकवे संभवत्यारदुपकारकत्वकस्पन युक्तता । तद्य था ऽमीबीमीयस्य वपया प्रचर्याग्नषोमयं पशपुरोडाशमनु निर्वेपतेत्यत्र सयपि तद्दितेन देवतोपमर्जनत्वोपादाने य गस्य प्रयोजनाकइयां सत्यमश्नीषोमयोरेव सन्निचितयोः संस्कार्यत्वं विज्ञायत इति न पशोरारादुपकारकवे न कस्यते । म हि पूर्वं गुणत्वमुत्तरेण प्राधान्येन विरुद्धते । अवश्यभावि- न्यां प्रयोजनकल्पगाय कस्त्र चिप्राधान्य’ वमत्रापेति। - थ व।ख्यातेन कत्तो केवनमभिधीयते गणप्रधानभावस्वद्या द्यथेष्टं यथायोग्यं भविष्यति । तेनोभयोः क्रिया।कर्तेरपेक्ष सन्निधियोग्यवैरन्योन्यं गुणप्रधानभावावृषपरछते ॥ यदृ तदविशेषेण स्थितं क्रमवशद्भै। । प्रत्यय“ स ब्रतः प्रकृतिप्रत्ययाविति ॥ तना।ख्यात ऽपि कनव प्रकृत्यर्थोपसर्जनः । प्राधान्येन।भिधायेत द्यामपि कृदन्तवत् ॥ न ह्यस्तैत्सगेिक स्य न्ययस्य स्मरणस्थ वापवादभूतं न्यय न्तरं स्मरणमन्तरं चोपचयते । तेन कृत्तद्दिगन्तवदेव प्रत्यया र्थप्रधान्यं प्राप्नेति । ततश्च शब्देनैव धावर्थस्य शेषत्वम् क्तं नातिक्रमितुं शक्यते । नन् सामान्यमुमृष्टं प्रतोतविशशेषेण पोर्चत । तथा हि ॥ धात्व ये स्य प्रधानत्वमाख्यातेषु प्रतीयते । क (पसीन तस्य प्रधानत्व हृ सङ्गतिः ॥ इयोस्तावत्प्रधानयोर्गुणयोर्वा सर्वत्रैव सम्बन्धो नावकस्प- ते। तत्रत्रयं कस्पगीये गुणप्रधानत्वे ययाप्रतीति व्यवस्था