पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ 3 ७ 8 २२४ तमधrfत के । ति । तत्र यद्यभिधीयते ततः श्रेतत्वात्प्रयोजनाकाक्षिण । भा धना प्रकरणगम्यत्वर्थचबाधनेन पुरुषार्थो भवति । अथ ना भिधीयते ततः श्रुतिविरोधाभावात्प्रकरणेन क्रत्वर्थता । नन सत्यपि कर्तरभिधने भावनाप्रधानत्वदख्यातेन न प्रत्य पादीयमानम् श्रुतोपि सम्बन्धः प्रकरणन गणIत्वदविरुदो नैव क्रवर्थतां बाधते विरोधिने द्वि तुल्यकक्षे मम्बन्धे। पर रस्परं बधयत न गुणप्रधानभूत । तद्यथा दशापवित्रेण अहं सम्मामीत्यत्र दश पवित्रोपसर्जनस्य संमार्गस्य गृहं प्रत्यु पादो।यमानस्य नैवमाशङ्का भवति । किं दशापवित्रेण सम्ब धनामुत यदेणेति । तथा ऽत्रापि गुणभूतकर्तृकायाः क्रिया याः क्रतुं प्रत्यपद्यमनाया न कश्चिद्विरोधः । यदि त्वाख्या- तेन कर्तुः प्राधान्यमुच्येत ततः प्रकरणगम्येन क्रतुप्राधान्येन विरोधः स्यात् । यदि वा करित्र क्रतीरपि गणत्वं स्यात् । तत उभयोः शेषयोः शेपि ममघ।यविरोधो न च्यते । न त तद भयमप्यस्ति । अतः श्रुत्या कर्तुर्गुणभावाप्रकरणेन च क्रतोः प्राधान्यन्ननविषयत्वेनासमवायादविरोधः तदभावादबTधः स्यादिति । नैतदेवम् ॥ यद्यप्यहै। गणत्वेन कर्ता कर्मणि गम्यते । तथाप्यस्य प्रधानत्वं न पशुप्रतिषिध्यते । यद्यपि प्रथमं सधकमथक्षण क्रिया कर्तारं गुणत्वेन गृ याति तथापि तस्याः प्रयोजन।काडावे लायामपि कर्तव सन्नि fधसतt निर्वर्तयितुं समर्थः सोपि च सधकत्वं प्रतिपद्यमानः सिखं ममोपकरिष्यतीत्येषमपे चने । नयथैकशब्दोqतथे