पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य चतुर्युः पादः । ९२१ त् । यदि सोमचमसेपि दक्षिणसंयोगरचितं दानमात्रमश्रो व्यत ततो नैवानंत्यर्थत्वमश्रयिध्यत । सुग्दण्ड इति च देश नियमात्सुतरां दविषः प्रागसं धारयितव्या। केनोपरि धारण- मप्रप्तम् । न चाप्राप्तं वै तु वनिगदेन वर्तम।नपदेशेन वा ऽनुवदितुं शक्यम् । अतो ऽस्य व्यवधारणकल्पनया ऽनुवद सहपत्वं भइ वाक्यं भित्वा विधिवम।श्रीयते। पित्र्ये चोमे ऽधस्तात् त्रुग्दण्डस्य समिद्वरयितव्या। दैवे च पुनरुपरिष्ट दिति। विधिवे चैवमादीनाम क्तः कस्थानाप्रकारः । तदा विधिरिति ॥ दिग्विभागश्च तद्वत् ॥ १० ॥ परुष दितपूर्णघृताविदग्धं च तद्वत् ॥ ११ ॥ दिविभागपर्षदितऽतादीनां निवतधिकरणवत्सुर्वे प्र कारा अवगमयितव्याः । का पुनरत्रत्याशङ्कयाँ व्यवर्त- यितु मतिदेशः क्रियते । किमर्थं वा ऽधिकरणद्वयमरभ्यत । तदच्यते ॥ पुराकल्पखरूपेण भजत्यर्थानुषङ्गिण। दिग्विभागस्य सम्बन्धान्निवीतातुल्यतामतिः ॥ इतरेषां तु षष्ठ्यन्त संबन्धे ऽपि फलोदयः। पुरुषं प्रति विस्पष्टतत्क्रियान्तर्गतात्मनाम्॥ स्वाभाविक दिगादीनां सर्वक्रियङ्गत्वं न निवीतबद्पूर्वे’ विधातव्यम् । तत्र मनुध्यसंबन्धे ऽपि नियमफचमनपगर्भव ११९