पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१८ तत्रवर्तके । सर्वानुवादो व्यर्थं हि स्तुतेश्च विधिक स्पना । न च समनुवादवाक्यस्य किञ्चिरफनमस्ति निवीतप्राची नवतसंकोननमपि च विधयमानोपवीतस्तुत्यर्थत्वेनैवीव झवष्यति । वर्तम।नापदे शानमपि च तदाभासत्वत्प्रयोगव चनार्थवादपञ्चमनकारेभ्यो विधिशक्तिव्याख्याता । तस्माद्वि धिः । यत्तु दृतेरेव प्राप्तमिति । त त्रयपूर्वत्वादिदमेवोत्तरम न्य एव हृ से पुरुषधर्मे प्राप्तो ऽन्यश्चयमपूवैः क्रतुधर्मे विधी यत । तस्मान्नवद । अस्य च प्रयोजनं कर्नाधिकरणे वच्या मः । एवं व। यत्तु €ताग्निचत्रे श्रयते प्र।चनवती दोच- येत् यज्ञोपवीते वि देवेश्य दोहयतीति । तत्रैवं विचर्यत । किमिदमदीनस्थितमिव द्वादशत्वं दर्शपैर्णमासगतमेव स्तु- त्यर्थमुक्तम् । उत जीवदग्निीने विधानर्थमिति । किं प्राप्तं ततः पर्ववदेव सूत्रं व्याख्यातव्यम् । एवं च सति प्रकरणबहु वचनयोरनुग्रह भविष्यत्।ि तसात्सत्यप्यनुवदसरूपत्वे ऽर्थ वत्त्वय प्रयोगवचनदिभ्यो विधित्वं कथनीयम् । एतस्मिंश्च व्याख्यान स्थितं त।वदपर्यवसितमित्येवमुत्तरमधिकरणमार- ब्धव्यम् । उदकव व ऽपवेवTत ॥ तस्मिन्नेव कृतनिशेत्रे भूयते । ये पुरोदश्च दभीतान् दक्षिणग्रस्तूयो यदति । के चित्तु मच पिढयज्ञे भूयसइ त्युद्भवन्ति । तत्र ये पुरोदक्षइत्यत्र संटेदः । किं विधिरनु वाद इति । किं प्राप्तम् । ततश्च शब्देनन्वादिश्यते अयमपि विधिरपूर्ववदिति। प्राप्तिपूर्वको ह्यनुवादो भवति। न चा