पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ तमशतके । पूषविशिष्टे। भवतीति तद्गव्यपदेशो घटते, द्विदेवत्ये । पु- नव्यसङ्गो मिश्रः संक्रस्पोन्यतरेण व्यपदेष्टमशक्य इति । यथै वैन्द्राग्नस्य पुरोडाश श ष इस्य चाग्नेयेन्द्रपीतशब्दभ्यामग्रहणं तथैद्रावैष्ण।देः पूषभागत्वेन यद्यपि चैवंविधशब्दोच्चारणदिच् समासोपल स्त्रो नति तथाप्यर्थ एव भागशब्दाद्यो न विद्य सइत्यप्रवृत्तिः । यद्यपि च द्वयोरर्थयोर्देवैतत्वं प्रतिपद्यसनयोः समृदयप्रभिद्यर्थत्वेमावयववुपयज्येते तथापि संकल्पस्यन्य- तणव्यपदेशादनुपलक्षणत्वं सिद्धम् ॥ हंतुमानमदन्तत्वम् ॥ ४५ ॥ यत्वदन्तको खेति हेतुनिदर्शनाद्देवतधर्मत्वमिति । तत्र द्यते ॥ वे तुवन्निगद।र्थवादत्वादस्य यागधर्मप्रशंसथुत्वमप्यवि रुद्रमिति अकारणता ॥ वचनं परम् ॥ ४६ ॥ नेमपिष्टादिष प्रत्यभवद्वचनं भविष्यति । विशिष्ट विधा नाच वाक्यभेदाभवः ॥ अरुणैकद।यनीवच परस्परनियमाः दसर्वविषयत्वम् । अविशिष्ट विधिं चपे ध्य विशिष्ट विधिदै जैस्त्र भवति न त्वत्र।मावति । तस्मादलिङ्गमित्येकदेवनविषयत्वमि तिं ॥ इति श्रोभदकुमारिन खनिविरचिते तन्त्रवार्तिके तृती याध्यायस्य प्रतीयः पादः समाप्तः ॥