पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः। ९०९ नूद्यम इत्यवश्यमभ्यपगन्तव्यम् । अत्र लिङ्गत्वसिद्धिः । एकस्मिन्वथधमवदन्द्राग्नवद्भया न स्यादचोदितत्वात् ॥ ४४ ॥ एकस्मिन्नेव पूषणि देवतायामेतत्पेषणं भवेत् न सद्वितीये ॥ न हृष दवतधम न तद्भागस्य गम्यत । e = पूषदेवत्ययागार्थं धर्मस्वष प्रतीयते ॥ न तावद्देवताया। भगोस्ति यस्यैष धर्मः कस्येत । न च तदुद्देशत्यागमात्रेण भागो भवति किं ती परिणयेण । क र्मसधनो वि भगशब्दो भज्यतइति भगः सेव्यतइत्यर्थः । वेन यं यो भजते स तस्य भगः न च चविरंश देवता भज में भोक्तृत्वस्य नवमे निषेधात् । अथापि भजेत्तथापि तस्याः प्रयोजकत्वं तत्रैव निवारयिष्यते । तन देवत।वङ्गधर्मत्वानुः पपत्तेर्याग योगद्वारापूर्वाधमं एवयं । नवमाद्यन्यायेन देवताधिक रणन्यायेन च विशयते । भाष्यकारेण तु देवतधर्मत्वनिर करणपरेण यागधर्मत्वमभिषप्तमिति द्रष्टव्यम् । कथं तर्छि। प्रकरणान्तरे सम।नते यागधर्मे भविष्यतीति । वाक्यसंयो गस्य देवताविषयत्वात्प्रकरणेन च विना ईपर्वसाधनत्वलक्षण नुपपत्तेर्न कथं चिद्यागेनपूर्वेण वा संबन्ध इति मन्यमानस्य प्रश्नः । तत्र वाक्यसंयोगादित्युक्ते परेण चाभिप्राये विवृते भागशब् नैव मुख्यार्थासंभवाद्यगोपादानमिति दर्शयति । पर खखकरणत्मकस्य भगरूपस्य विद्यमानत्व,द्यस्तदुद्देशेन बर्धमानत्पनमांशे विद्यते तेन यागो ह्यते, स चैष देवः