पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य तृतीयः पादः । ९०३ विषय एव चैष प्रतिषेध इति सिद्धम् । पाgण पेषणं विकृतौ प्रतीयेतचोद- A • नप्रकृतं ॥ ३४ ॥ संतईनादिन्यायेनैव वाक्यप्रकरणविरोधे सति विकृत्यर्थत्व सिद्धमत्तरविवक्षार्थं प्रारभ्यते ॥ तरसर्वार्थमविशेषात् ॥ । ३५ ॥ चरौ वथक्त पुरोडाशे विप्रतिषे- धात्पशं न स्यात् ॥ ३६ ॥ यदि कश्चिद्ददेलैकिकपिटीपादानेनापि पुरोडाशसिहत्रै- कान्तेनद्याक्षेप इति तं प्रत्युच्यते । अर्थं नाम प्राकृत उपकारः तस्य प्रकृतैौपेषणं सधनमसदतस्तेन पूर्वतरप्राप्तेनोक्तं पुरोडा- शे पेषणम्। पशं च प्रधानवैगुण्यं स्यात्तद्धि हृदयाद्याकतिकेन ततश्चावत्तेन स।धयितव्यम्। न च पिटे तदाकृतिकादवदीयेत पुनस्तदाकरकरणेपि मृद्भवया दिवङ्गणद्वदो यमाने वैगुण्यभे व। उत्सादनदेशदवद्यतेति च श्रूयते । न च इदयादेः पिष्टस्य शयेत कतरेण प्रदेशेनेदं पशोरुत्कृत्तमिति । तन्न।चरावप्रति षिद्मनर्थप्राप्तं च पेषणमिति तत्रैव विधीयते । नन्वदन्तको ई नित्वविशेषात्पशुपुरोडाशयोरपि प्राश्नीवदानानि तच्छेषश्च पिष्टा दास्यन्ते । न च प्राप्तिविप्रतिषेधं भविष्यतः । उच्यते । इ वदनस्य प्रदानप्रमत्वात् नन्तरा पेषणेन व्यवधानं युक्तं, है- तुवनिगदस्य च स्तुतिमात्रर्थत्वं वक्ष्यते । तेन स्वक्रमस्य चैव 4A