पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० २ तत्रवतके । ब्रूमः । न ह्यनेन स च पर्युदासो ऽवकस्पते इति दर्शितम् । न चानारभ्यवादो ऽनग्निर्थमर्थं यतस्तविषयः पर्युदासो ऽवक ल्पते तेन द्वयोरप्येतयोरग्निष्टे।मविषयत्वम् । अतश्च यद्यप्ययं । पर्युदासस्तथाप्युभयोः समर्याद्विकल्पेनैव भवितव्यम् । कुः सः ॥ नित्यं किं क्रियमाणेस्मिन्पर्युदासो वृथा भवेत्। नित्यमक्रियमाणे वा पुनर्विधिरनर्थकः ॥ ततश्च यमाद्विक प्रद्विभ्यद्भिः पर्युदास आश्रीयते स तस्मि सत्यप्यागत इति वरं शब्दसरसलयः प्रतिषेध एवश्रितः तेन प्रथमदरे ऽग्निष्टे।मे विकल्पः । तत्रापि यदा। केषां चि दोशं वचनं कामं योनूचनः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यादिति तद। प्रतिप्रसववचनस्य विकस्कारिणः कर्तृविशेषगामित्वा तद्विषय एव विकीन्येषां नित्यमेवाभावः । कथं एनरश्रे त्रियस्य कर्मणि प्रवृत्तियेन तद्विशेषणत्वेन भूयत ॥ सत्यं प्राप्त स्य पुनर्वचनं त।वन्मात्रफलमनर्थकमिति समथ्र्यात् प्रकर्षग- तिर्विज्ञस्यते । यथाभिरूपाय कन्या देये त्यत्रभिरूपतरयेति गम्यते । अन्चनग्र ६णं तु ब्राह्मणस्यानुवचनसंबन्धात् क्षत्रिय- वैश्यनिवृत्त्यर्थं भविष्यति । तदेतदतिरत्रेयेवमेव प्राप्नोति । त च प्रथमयज्ञ इति प्रतिषेधादनग्निर्थे।मवेन च प्रतिप्रसवभवा नित्यमेव न कर्तव्यः विकृत्यन्तरेषु प्रथमप्रयोगानुपपत्तेर्नित्य मेव करणम् । ननु तत्रापि न प्रथम यज्ञइत्यतिदेशादनिष्ठे।म- स्वरूपस्य च प्रतिप्रसवनिमित्तस्य भावप्रथमप्रयोगेष्वभाव एव प्राप्नोति। नैतदेवम् । प्रथमशब्दस्यविशेषितस्य सर्वांचे प्रवर्तमानस्यान्यचप्रवतः तस्मकं वसुज्योतिष्टमप्रथमप्रयोग