पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९८ तमुवfत के स्य तन्निमित्तत्वTत् ॥ .३३ ॥ (१) यदि प्रथमशब्दोयं नाम स्यात् ज्योतिषः खतः सत एवं भवेदेष प्रयोगक्रतुवाचक २ प्रथमशब्देन द् ियत्कत्तुरप्रवृत्तपूर्वस्यार्थं प्रवर्तनं तदभिधी यते । न कर्म किं चित्तद्योग।त्तु कर्मणि प्रतीतिः स्यात्सापि च तप्रयोगगतस्यैव । न दि द्वितीयाप्रयुजनः कश्चित्प्रथमं जतइत्युच्यते । न चैवमयजमानस्य प्रथमयज्ञो नाम भवति ततश्च पूर्वाभिहितप्राथम्यगणच क्षय तइति गृह्यमाणेर्थवि प्रकर्षे श्रपद्यते । तत्र च स आश्रीयते यत्र तेन विनैकवाक्य त्वं नावकल्पते यथैष वाव प्रथमो यज्ञानमित्यत्र न त्विच प्रथम्यस्य प्रतिषेधनिमित्तता न संभवति येन पूर्वप्रतीतं सत्त दुस्सहृय तत्प्रयोगस्थोपि तावत्क्रतुर्युद्यत प्रयोगान्तरस्थस्त दूरविप्रकृष्ट एव । नन्वेवं सति यस्य कस्य चित्रप्रथमप्रयोगो नि मित्तं प्राप्नोति । प्रश्न यद्यदि विधिरेष स्यात् । अयं तु प्रतिषे धत्वात्प्राप्तिमपेक्षमाणो रौकिकव्यापारभ्य वैदिकेश्यायाध्य यनाधानग्निवेत्रदर्शपूर्णमासदिभ्यः प्रवर्यप्राप्त्यभावान्निव त्र्तमानः समथ्येन सोमं गच्छति, तत्रप्यनरभ्यवादन्यायेन ज्योतिष्टोमं, प्रथमशब्दाच सस्यद्य प्रयोगम्। एवं च सजाती यत्वेन प्रत्यसत्तेश्च तस्यैव द्वितीयादिप्रयोगापेक्षणं युक्ततरं भ विष्यतीसरथा तु दूरस्थयज्ञन्तरापेशाय सत्य विप्रकृष्टतरत्वं भवे,ताप्रकरणं बाधित्वा वक्येन प्रथमप्रयोगविषयत सि (१) पूर्वत्र २५ ३० सूत्रद्वयं टिप्पण्यां निवेशितमिति २९ ३० सूत्रकस्थाने ३१ । १ अझ बोध्यौतदनुसारेणेतःप्रभृति ३३ प्रभृतयोऽङ्कः (२) प्रयोगस्य तु याचक इति २ पु० पाठः