पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रैवार्तिके । ईदत्वाकादाय सत्य दृष्टार्थेयं वादो भविष्यत्यन्यया मन्द त्वदृढव। । छ ।यास्तदनुपपत्तिः स्यात् । तथा धृत्या।इत्यर्थघ- दो ऽमुमेवर्यं द्योतयति । तस्माद्यत्र फलकयोदरणशङ्का तर्जा वैतविधानमितरया दी।घेण कर्यां विशेषणमत्यन्तदृष्ट।थं भ । वेत् ॥ दोघ ह्रस्व च कर्तरि कर्मणस्तुल्यरूपत्व/ट्टा ह् चेत कर्यां विशेषणम् । स्खतो विशेषणं त्वन्तरङ्गम् । तस्मादुत्कर्षः॥ + • संस्थासु कर्तवद्ध रणथवशेष त् ॥ २८ ॥ परिचोदनापदोत्तरभूतमेतत्सूत्रम् । मा नामग्निटेमसंस्थयाँ निवेशे भूदुवध्यादिषु त्वग्निटे मापेक्षया दीर्घसोमशब्द उप स्यने प्रकरणं चानुचचीष्यते । तस्मात्तिसृष्वपि संस्थासु निवे श इति प्रकरणविशेषः । संस्थाधिकरणेनद्यापि न नि रकृत इत्येव युक्तमथ वस्येव संस्थानां प्रकरणं तत्र येष ध मणमग्निर्थमर्थता । संभवति तेषु नित्यमनित्यसंयोगविरो धाद्या वर्तते । संतईनस्य पुनर्नित्वेनाचणकेयानित्यवि- षयत्वं न विरुध्यते । तव।संथस निवेश इयक्तं भिधीय tx ते । संस्था स्खपि तु त।वत्त्वत्सोमस्याभिषवः समः। कर्तृपशवदेवातो धृत्याइति वृथा स्तुतिः ॥ सत्यप्यत्र कर्मकान्तयोर्देर्घत्वे तावानेवातिदेशप्राप्नो दंश ष्टिः समो ऽभिष्यते धारणस्य तु तुल्यत्वादृष्टार्थवादयोरनुप- पत्तिः स्यात् । प्रद।नविदृ ह्या न्यूनपात्रया च समझुर्भि