पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्रखते कं । कुल्यादै। विद्यमानत्वादिद च सिद्दवन्निमित्तत्वेनोपादामाहा क्यभेदप्रमङ्गाच्च नाद्याद।शेपम दैतः॥ पत्न्यभिप्राये तु द्वित्वे नि त्वत्वान्निमित्तोपादानर्थक्यम् ॥ बहुभ्य इति च विरूपैकशे- घः स्खरमसः र्ब हुत्वप्रतीतै सय विधिर्निष्प्रमाणुः कल्प्येत । हो।मे वमनविय त्र त्वणत्या। परन्यां द्वितीयशब्द इष्टो न छि । द् ियज्ञवद् द्विपुरुपकमधानं वक चिद्विदितम् । एकविपत्नीकप्र रोगावरोधाच्च नियायाः प्रतिपद अनर्थक्यं भवेत् विषमशिष्ट चिकणे वयुपगम्येत तसादप्युत्कृष्यते । यत्तु क्रतुसंबन्धो ना भिक्षित इति नैष दोषः प्रतिपच्चब्दादेव क्रतु गमित्वप्रतीते मत्यां द्वित्वादिन विशेषप्रतिपत्तिसिद्धे॥ यजमानशब्दो वन्य थानपqया यज्ञमुपस्थापयिष्यति । तत्राद्यतरतसंयोग स त्यस्ति प्रकरणविरोधस्तत्र च श्रुतेर्बलीयस्त्रम् ॥ जघनी चैकदेशवत् ॥ २० ॥ •A उकर्पबुद्धेरपवादः प्रस्तुयते ॥ जघन्या पत्नीः संयजयन्ती ति गुणप्रधानत्वव चनव्यक्ति हयमंदे दो । यदि जाघनों संस्का टीवेनीद्दिश्य पत्नसंयाजाः मुस्कर का विधीयन्ते ततः संस्का- र्यस्य प्राधान्यात्स्वस्थनापरित्य। सति यत्र ज। घने सत्र पत्नी संयाजा न यत्र ते तत्रासै। मा। च न्नोकस्य निष्प्रयोजनत्वज्ञ संस्क्रियतइत्यरोपोमेयगता कतार्यत्वात्संस्कर्तव्या ॥ यदि तु पत्नीसंयाजोद्देशेन जाघनं विधीयते । तप्तः प्रकृतानुवाद बुद्धनप्रायाद्दर्शपूर्णमासयोरेव जाघनविधानम् । किं प्राप्तम् । अर।दुपकारकत्वसामवायिकत्वस्यभ्यर्दिसत्वादन्यत्र घाव थेविघनाद्विधिप्रत्यासत्तेरेकदेशद्रव्याण चाप्रयोजकचित्तः