पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नम्रातके । ८२ कृप्तिवच्छब्दयोः । यत्तु प्राप्तस्य ज्ञानयनुत्यादोछेदसंस्का रविच्छेदानामशक्यत्वन्नस्ति बधनमिति । तत्र च नैव नि वर्तते किं तर्हि मिथ्याज्ञानमेतदिति प्रत्ययान्तरं भवति। शत्रन्तरं ह्यनन्यगति दृष्ट। मृगतृष्णदिवदे व सामन्यपद तबुद्दे र्ममेयं भ्रान्तिः पूर्वमेतद्विषयपरक रुपमया जातेत्यध्यव स्यति । तात्प्रयाजादिमठरादिप्रातिवेत्त।यमुपजातापि कुशकैण्डिन्यबुद्धिर्भान्तिरिति निश्चित्य फल विमुक्तत्वानु बहु मर्थे शस्त्रं वा बधितुं मन्यते । किं नु खल्वमिथ्याज्ञानस्य रूपमिति । यद्युत्पन्न अपि प्रत्ययाः प्रत्ययान्तरैरित्यं निराक्रि यन्ते ततो ऽन्यत्रापि क आश्वास इति मन्यते तत्कथयति । यस्यान्वेषणे ऽपि कते बधकप्रत्ययान्तरं नोत्पद्यतइति । यत्र कारणदोष ज्ञानं द्वितीयमुपलक्षणं तक्षक विषयत्व न वेदे संभवतेति नोपन्यस्तम् । प्रसङ्गकमुत्य इदानीमधिकरण मपसंख़त्याधिकरणान्तरमारभ्यते ॥ अहीनो वा प्रकरणाद् गौणः ॥१५॥ ननु बाधायादे(१) यावानर्थः प्रतिशतः स सर्वः पर्यवसितः किमिदानीमवशिष्यते येन चतुर्थक्त क्षणं नारभ्यते । तदुच्यते । बलाबलविविक्तनि श्रुत्यादीनमतः परम्। विरोधः क्वस्ति नास्तीति विषयः परिशोध्यते ॥ तत्र प्रकरणस्य तावच्छुतिलिङ्गवाक्येः स च विरोधाविरोधं संप्रधार्यते । ज्योतिष्टोमे श्रूयते तिस्र एव सन्धस्योपसदः का ॥ द्वादशधनस्येति । तत्र सरइ शब्देन तावद्रग्दा समय (१) अध्यापाद (त २ पु० पाठः ।।