पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्रवर्तिके । •xt खयेन, सामन्यविदितं विशेषविहितेन, समवकाशं निरव कशे न,ी प्रधनेन, धर्मः प्रधानधर्मण, तत्सर्वमेव किं प्राप्त बध्यते अथ भृत्यदिवदे चाप्राप्तमिति । तद्यदि तावत् श्रुत्या दिवत्सामान्यविशेषातिदेशशैपदे शिकादिष्वपि अप्राप्तव।धः त तो ऽवश्यं चिङ्गादाविव धृतेर्वि नियोजकस्य शास्त्रस्यभयो यपगन्तव्यः । तथा सति तस्यैकत्वद्विरोधविषयवदितरत्र प्यभाव इति सर्वत्रकवधप्रसङ्गः । अथाविरोधपेक्षया सङ्ग वो ऽभ्यपगम्येत तत इतरत्रापि सङ्गव एवेति तुल्य- बलत्वापत्तिः। विशषशस्त्राद्यनुपमद्वने चात्मलाभभावात्तद- भ्युपगमे विपरीतवाधप्रसङ्गः । न हो कस्तूव शखस्य किं चिरप्र. ति सङ्कवः किं चिरप्रत्यसत्वमिति यज्यसे। तेन दधि ब्रह्माणे भयो दो।यतf त ती कैण्डिन्यायप्रकतिवत्कुर्याच्छरमयं बहुरि त्वदैप्रतिब्रह्म प्रत्यङ्ग च शस्त्रभचदेकं शास्त्रम् । त द्यदि शरतक्र। लोचनेन कुशकंडिन्ययोर्नास्तीत्यवधार्यते सः तः प्रयजादिष्ठरदिष्वप्यप्रवृत्तिः । अथ तेष्वस्ति ततः कु शकण्डिन्ययोरपि भवितव्यम्। अथ तं प्रति नास्ततरन्प्र- त्यस्तीत्येतदप्येकवस्तुनि विप्रतिषेधान्निष्प्रमाणकम् । न चात्र प्रतिपत्तुभेदो विद्यते येन संबन्धग्रहणदविरोधः स्यान्न च सूकुदु गद्दम।uवास्त्रभेदो ऽवगम्यते येनान्यस्येव सत्त्वम- न्यस्य च।सत्त्वमित्यभिधीयेत। व्यक्तिपक्षे च कदा चिदेतद्भवे दाकनिएशे तु यागगतव्यापारात्देि शपथे च विषयैकवद्यु गपदेकमने शास्त्रं प्रवर्तते । एतेनैवीकालनबाधनं प्रत्युक्तम्। ब्राह्मणप्रतिवच्छब्दयोस्तुल्यतु चेन किं चिद्दन्नसंभवाप्त या च तइ तु वचनप्राप्तेरित्युक्ता न चोदनार्थकस्र्यादि ।