पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः ,

  • ७३

मस्तत्प्रमाणान्तरं प्रकरषम् । किमिदारणमिति । ते नैवैकवाक्यता नयनाभिप्रायेण पूछति । सिदान्तवादी तु वि धायकम्फारकत्वेन भिन्नवृत्तत्वान्मन्त्रब्राह्मणयोर्न कथं चिः देकवाक्यता घटनति सूक्तबकमुदञ्चरति । लिङ्गदैधता पदेषु निकटे ष तच्छेषाः किमुकृष्यन्तम् अथ रुद्रचिता अपि प्रयुज्यन्तमिति । प्रकरणेन न।वत्सर्वदोष उत यत्र प्रा नवन्ति लिङ्गमपि साधर द्विवचनैकवचनयोरुभयत्र विद्य मनर्थत्वात् । ननु चात्मयेनैव, श ष णवरुदृषु देवतापदेष शै- षान्तरमनवकमव जTत । सत्यमेवमपि स वक्यप्रकरणय र्विरोधो नैवपैति । प्रकरणेन ह्यपनेतदेवत। कोपि शेषः - योज्यः प्राप्नोति वाक्येनेतर इति वाक्यबध्नीयस्वादेव तद।श्रय णम् । असकृद्वा प्रकरणोन तावत् प्रयोगः प्राप्नोति वाक्येन तु यथा देवतापदान सरमकृदिति विरोधः। तन्न संघन्क्षत्वच्च वक्यं बलीयःकथं भावेन ईथं यजेतेति प्रकरणिन। सच संब न्धमनुमाय यवदननं शेषप्रयोगः तथा कृतप्रयोगशी बैरामी यैर्देवतापदैः स च पुनः संबन्धकल्पनमिति विप्रकर्षः । तस्मा- छ।धः तप्तश्च देवशेषणं नित्यमेवापकर्षे न पाक्षिकः। स र्वदा वा विनियोग इति सिद्धम् । अथ क्रमप्रकरणयोः विरो धे किमुदाररणमिति । यथासंख्षलक्षणकमविरोधोदर णसंभवत्पुरस्तात्परस्ता। द्व। ऽस्नातस्य सन्निधिच शणेनयन्तर- प्रकरणेन प्राप्तेनैव किं चिदुद्धरणमिति विपर्ययदृढत्वेना शमसंशयाघतिक्रम्यपि प्रश्नः। शक्यं त्विषन्तरप्रकरणत्व प्रसङ्ग निराकरणमित्यभियोद।६रणेपन्यासः । रजसूयप्र- करणे ऽभिषेचनीयोपरि शै|नःशेफमालापयति, रजन्यं