पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततययायय तनयः पादः । <७१ करणमिति ग्रन्थो निराकुलकर्तव्यः। पूर्वः प्रस्तावः प्रमाणस- दसङ्गात्रभ्यां मध्यमः शक्तयशक्तिभ्यमन्यश्च दृष्टार्थत्वादृष्टार्थ त्वयामिति विवेक । तस्माद्वाक्यालिल ढू बग्नेय इति सिहम् । किं पुनः प्रकरणं नामेति । सर्वत्र सिद्धवत्प्रकरणेन व्यवछ। न चैतक चिन्निरूषितपूर्वे तदिदपि तावदस्य खरूपं निरूयतft निभृतस्वरूपस्य हि बलवलं सुज्ञयतइत्य,थ वा नैवस्य वा क्यक्रमाय भेदः माकडपदसन्निधिमात्रं द्वि वयमि त्युच्यते तच्च प्रकरणे ऽप्यविशिष्टम्। न च वाक्य स्ध पदेयत्त य प्रमाणमस्ति । विभज्यमानमहङक्ष संहन्यमनैकप्रयो जनमात्रोपन क्षणात्वतेन वाक्यमेवैकमन्qपदमपरं बहुपदम वन्तरार्थवशीकृतान मक्ष प्रयोजनवशेन मह ।संघातपत्ते वक्ष्यति द्वि वयं चैकं दर्शपूर्णमास्थ्य सद्धर्माणामिति । अथ वा सन्निध्यात्मक क्रम इत् च्यते स च प्रकरणे ऽप्यव श्यंभवं सन्निधिरतः क्रनदप्यभिन्नं प्रकरणमिति मन्यते । तदिदानीं त त्वभेदपर्यायैर्निरूपयति । तत्र तत्त्वं तावदुच्यते । कर्तयस्वेतिकर्तव्यत।क(इक्षस्य वचनं प्रकरणमिति । कर्त व्यमिति मध्यभूतमपूर्वमथ वा विधेयत्वगुठेयत्वाय भाव एव प्रत्ययवायो ऽभिधयते सध्यांशोपनिपातद्वर्गादिफलं कर्तव्यमिति चेन्न। तस्य कन्नन्तरभाविवेन प्रयोग। समवा यिवे सति तत्सिद्यययपूर्वस्यैव कर्त्तव्यत्वावधारणमत्तेनापूर्वं क त्वा नान्यथा । तया यज्ञकर्म प्रधानं तद्धि चोदनाभूतमिति त स्यैव प्रयोजकत्वं वक्ष्यते । फनदेवतथोद्युपन्यस्य गिराक रिष्यते । तत्र कथमित्यनश चोपायाकाङ्क्षणमाकाङ्क्षति घ