पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य तनीयः पादः । ६७ धाचोदितस्य कर्तव्यताप्रसिद् िरिसरस्खकत्तव्यत्वं तदुभयम तिक्रम्येत । तसत्तावन्न विकल्पः । यत विरोधपरिशुरर्थं समच्चयो ऽभिहितः तत्र ब्रूमस्त्वेव विरोधः । कथम् ॥ भृत्या ह्यत्र निराकङ्ग मन्त्रप्रकरण कृते । लिङ्ग सकच मध्यमथ तथैकान्ताविरुध्यते ॥ एक।य मन्त्र एक च प्रकरणं सकृचनतर्क प्यण भवितव्यम् । तत्र श्रुतिविनियोगयेय मन्त्रपूत रणिनोर्नि काइवं भवेद्वा न वा। तद्यदि तावन्नास्ति ततो विनियोग एवासिहो न हि विनियुक्तस्य(काव युज्यते । अथ त्वस्ति ततश्चकबधीनमिट्टित्वलैकिकविगिर्यागनुपपत्तुर्युगप इवश्रयणणे ह्यस्त्यक। ङा नास्ति वेति विप्रतिषिद्धे स्यात्। एवं सत्यपि तु यदि प्रमाणयोस्तुल्यप्रवृत्तत्वं भवेत्ततो विशशेषग्रचणन्न ज्ञ।येन केन प्रथमतरं निराकाडु (१)इति युगपदेवोभयान्निराकइतीक्रियमाण उभयथं भवेत् । अस्ति तु प्रमाणयोर्विशेषः। श्रुतेः शीघरप्रवृत्तित्वादतस्तया विनयु- क्ते मन्त्रेण न लिङ्गस्य वका।शस्तीति श्रुतिबलयस्वसिद्धिः । स्त्रेण परदेॉये सूत्रिते सति भNज्यक्रात् । आथं पूर्ववनीयस्वं व्याचष्टे तदनादरात् ॥ लिङ्गवक्ययोर्विरोधएकं तावदिदमुदाहरणम्। ज्योतिष्टो म इंचप्रवचन।धातः प्रपाः वयन वि. मैत्रावरुणस्य धीयन्ते । तस्मान्मैत्रावरुणः प्रेष्यति चनु च।वे लि। तेषां मध्ये कश्चित्प्रैष एवं पठ्यते । प्रश।तथं जेति । सोयं खस


-- -- ---


- -- -- - -- - (१) निराकाङ्क्षाकृत इति २ पु• पाठः ।