पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ९ तमभवार्न के । कल्प्यते तावदितरेणान्तर्यात्समानविषयत्व।च सामथ्र्यादि क स्पयित्व विनियोगः क्रत इति बन्नयस्वम । वय वयमRख्य- योर्विरोधे तमुग्मे त्र।वरुणः प्रेक्ष्यति च।नु चाहेति हैं।त्रसमा ख्याते प्रवचने प्रैषानवचनम्नतं तस्य कर्तविशेषाकवि णः समाख्यया येन प्राप्नोति वा।क्येन मैत्रावरुणः एकेन च कृ तथङ् न कत्रन्तराप। भवति । तत्र शीघतरप्रप्ने मत्रव- रुणे प्रकरणक सपनां यावत् प्राप्त सम।ख्य बाध्यते । न चायं श्रुतिविरोध प्रख्यातपदेन कर्तुरनभिधानान्मैत्रवरु वरुणqदे च करकविभक्तिप्रयोगाभावात् । प्रकरण क्रमयोर्विरोधे (१ ) गिरापदेपद एव स्तोत्रापेक्षयोदाहरणम् । अग्निष्टोमसनः क्रमेण गिरqदं प्राप्नोति प्रकरणादिरापदम्। तच्च वनीयः पूर्वं त सामपेक्षयदात्दृतमासीदित्यसंकीर्णविषयत्वम। प्रति यासम।ख्ययोर्विरोधे तस्मान्मैत्रवर् णः प्रेष्यति च चाहे ति ए तदेव ज्योतिष्टे।मं प्रबुद। हर णम् । तस्य द्वि समाख्यया छ- टकर्तुक प्रैषानुवचनं प्राप्नोति । प्रकरण।त्तु मैत्राव वणकर्तृ- कं निर्णायते प्रैषानुवचनस्खप्रवेशं च पूर्वत्रोद।चरणमिति भेदः। क्रमसमाख्ययोर्विरोधे किमद।य रणम्। कम्यय।ज्य- कडाधीतयोरैन्द्राग्नयगनयोरुभयोरपि विकल्पेन कर्मइ थे- पि प्रयोगः सम।ख्यानुरोधेन प्राप्नोति क्रमवनीयस्ख।त्तु प्र थमस्य प्रथमं द्वितीयस्य द्वितीयमेवेति व्यवस्था । लिङ्गं तु पक्ष दयेषि तुल्यर्थमिति क्रम मम।ख्ययोरेव विरोधः। एवं शचैकत्वे शेध्येकन्वे च श्रुत्वादिसमवायश्चिन्तितः यथा चैषमर्थविप्रक- (१) क्रममकरणयोंवरोधे इति २ पु० पाठः ।।