पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५२ सम्प्रवर्तते । वः । ननु च समाख्या संबधमेवाभिदधान प्रवर्ततइति श्रुतितुल्या प्रश्नोति । नेतदेवम् ॥ अन्य एव च संवन्धः कलयते यः समाख्यया । अन्यच्च शेघशी दिवं यच्छत्या प्रतिपाद्यते । अर्थानां प्रथमं तेन विप्रकरेणनवगतसंवन्धान समाः ख्या । प्रवर्तते । स च शेषशेषित्वं त।वन्नेव प्रतिपादयति केन चित्संबन्धेनोपपद्यमानत्वत्संबन्धमात्रमपि नेवाभिधत्त । नहि यैगिकैः मं चन्धभिधीयतEत्युक्तम्। ममNख्या ऽन्यथा नqqया ऽनुमीयते संबन्धमात्रस्य चैतद्रयं किं चिदभिन्न मेषमस्तीत्यवगमः ततश्चापन्नं क्रमाज्जघन्यत्वम् । न हि किं चित्तत्र समान्यमनुमानव्यं देशमगन्यस्य प्रत्यक्षत्वात् इइ तु तत्पदस्याप्रत्यक्षत्वानुमनिकत्वभिति विप्रकर्षः। स मख्ख ङि यावत्किं चित्सामान्यमस्तीति क थयति तव क्तमा कमन यः क चिपक्षस्ति यनयं समनह्र श प ठिताविति प्रकरण क स्प्यते । यावच्च किं चित्सामान्यमपे क्षा । कपयति त।वदितरत्रंकवक्यता क्लप्त तथा यावदि बै कवाक्यता भवति तावदितरत्रोपकारममष्टर्यसिद्धिः । यव चे डेपकारसामथ्र्येकरूपग त।वदितरेण श्रुति रुत्पादिता(१)। सतश्च यावदि च । श्रुतिमनुमातुमुपक्रमते तावदितरत्र वि नियोगे सिद्दे निर(कहोभूते प्रकरणपटं सर्वमेतत्प्रचितमप्य- रिपविच्छेदादमस म्यमिव नूनं निबजं भवति । तस्माद- र्थविप्रकर्षात्तु परं परं वध्यतइति सिद्दम्। अथ च ॥ निःश्रेयरेव प्राप्यं प्राप्तिमात्रोपpदि च । (२) शाहदते त २ ५९ (ठः ।।