पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । <९४९ एकचक्यस्या यावत्सामथ्र्यमनमीयते । ९ स।मथ्येन भेनिस्ताघक वकल्प्यते विनियोजिका ॥ समुद्यो चि विनियुज्यमानो गवयवानविनियुज्य विनि यक्तं शक्यते । तत्र पूर्वोत्तरयोर्भागयोरेकवाक्यत्वं प्रत्यक्षम् नैकथाभिधानसमिष्टयें, भिन्नर्थाभिधानसमष्टयै त्वर्थे प्रत्य यदर्शनात्सिद्दम्।त में समुद्यवयवविनियोगय वयसमर्थ यः स ह प्रस्त्रितयोरसमर्थविनियोगसंभवाद्याबद्दक्येन पूर्वं भ।ग उत्तरर्थाभिधानसमर्थ उत्तरो वा पर्वसमर्थ इत्यनम यते तवप्रत्येकभागवर्तिन समघन पूर्वस्यापि खथ पर स्यापि स्वार्थे श्रुतिरनमिता ततश्च यावदितरत्र विनियोजिका भृयनुमानाय प्रयत्यते तावदिइ विनियोगे सिद्धे निराक। इवप्रकरणननस्य न कश्चिदपि हेतुः श्रुत्यनुमनइत्यनु- पजातमन्नविनियोग बाध्यते । मन्त्रमपि चि पूर्वस्य पूर्वत्रा- थे शघ विनियोग उत्तरस्य चिरेण। तथोत्तरोत्तरस्य शीघ्र पूर्वस्य तत्र चिरेण। शोघविनियक्तश्च मन्त्रश्चरविनियोगम- ट्रियते । तथथैपि प्रथमवगतमन्नवसी नेतरं गृहाति । खप्रधान्ये च संभवति न परोपसर्जनत्वं प्रतिपद्यते तस्मानि बलीय इति भित्व व।क्यं विनियोग इति । नन्वेवं सति निर्वपामित्यादिना कृप्तसमयेन शीघुतरप्राप्नेन।वरुडेथे वि प्रकृष्टप्राप्तानां देवस्य त्वेत्य।।न वाधादविनिये।गः प्रश्न प्ति । न चैषां भिन्नप्रयजनत्वसमुच्चयस्तथा सञ्चकव क्यत्वाभाव,दवश्यं चेतैर्यथा कथं चिन्निर्वाप एव प्रकाश यितव्यः नान्यप्रकशनं कर्मानङ्गत्वप्रसङ्गात् । अतः समन