पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ तन्त्रशतं । मननमाय विनियोगानुपपत्तिः पूर्वेण तु कृते विनियोगे परस्य नान्तरीयकं सङ्ग।वमत्रकल्पनमिति प्रतिपत्तिः आव । श्रुतेस्तावत्प्रत्यक्षत्वेन लिङ्गदनीयसवं युक्तम् । अथ लिङ्ग वा क्यदीनमनमीयमानश्रुतिवदविशेषे सति किं कृतं बचा- बलमिति । तद्यत । एकद्वित्रिचतुःपववस्वन्तरणकरितम् । श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनमपीष्यते ॥ श्रुतिमात्रानुमनन्तरितो हि निङ्गस्य श्रुत्यर्थः वाक्यस्य पनबेिं प्रत्यनममव्ययदितः । कथम् ॥ व।चक्रेनैकव।क्यत्वदिङ तद्वचिनां सप्तम्। कथयित्वभिधाशक्ति श्रुतिः पञ्चत्प्रकल्प्यते ॥ ७ सर्वत्र हि मन्त्रे किं चिदेव पदं कर्म समवेतमर्थं वदति । य थाग्नये जटं निर्वपामीत्यग्निनिर्वपामिपदे शिष्टानि त्व समवे तार्थाभिधायित्वदप्रयोगार्हणि सन्ति दृश्यमनैकवाक्यतन्य थानुपपत्या ऽनुमित ममद्याभिधानानि सन्ति स्वर्थमुपसर्ज नीकत्य तद्विशिष्ट समवेन्नर्थप्रकाशनेन प्रयोगार्थत्वं प्रतिपद्य- न्ते । ततश्च श्रुतिमनुमाय विनियुज्यन्ते तच्चाविरोधे सति स र्वमभ्यनुज्ञायते । यदा दृश्यमानैकवाक्यत्वयोर्भन्नयोः पृथक् पृथक् प्रकाशयितव्यावथ कर्मसमवतो दृश्यते तदोभयोरपि भेदेन प्रकाशकापेशणात् प्रकाशकयोश्च प्रकश्यपेक्षणाद् वि नियोगाय प्रस्थिते सति यस्य यत्र कृतं समर्ये स तत्र श घ्रतरं प्राप्तवन्नन्यत्रैकवक्यप्तया ज्ञातु शक्यते । नाप्यन्येभ्यस त्रागच्छद्भ्यः सवकाशं ददाति । कथम् । • A