पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः। ८४७ ७ % यथा शक्रतीत्यवधारण भवति । तत्र यद्यपि सरूपेण तद्विषया शक्तिर्न दृश्यते तथापि विनियोगदर्शनादेवनृमी यते तदुक्तम् । वचनात्वयथार्थमैन्द्रं स्यादित्यत्र । नन च प्रागविद्यमानसमर्थस्य विनियोगों न संभवतीति पूर्वतरं सामथ्र्यमनुमातव्यम् । तत च प्रत्यक्षालिङ्गाद् दुर्बलत्वापत्तिः। सत्यम् पूर्वभावित्वेन तत्कल्प्यते न तु पूर्वमेव गम्यते । न ह्य विनियुक्तया ऐन्द्या गार्हपत्याभिधानसमर्थप्रतिपत्तिका रणमस्ति निर्घत्तविनियोगान्यथानुपपत्या पूर्वमपि विद्यमानं पश्च।देवानुमीयते । नन्वेवमपि तुल्यर्थविप्रकर्षः। तथा चि॥ विक्षेपो यावता निद्रं स्यात् श्रुतेरनुमापते। लिङ्गनुमानभूत्।यां तवतैव श्रुतावपि । सर्वथा ह्यष्टग्यमननुम।नेन प्रत्ययविप्रकर्षे भवति । त- लोभयत्रापि समानम् । सत्यमेतावत्समानं न तु तद्वचबलं प्रत्यपय श्यत । कुतः । ०७ विनियोगाभिधानस्य दूरत्वपूर्बलत्वधीः। । तञ्च पवनमायां स्यान्नोसरत्र कथं चन ॥ लिङ्गं च प्रागभाविना श्रुत्यनुम।नेन विना विनियोगाभि धानभावाद्दूरत्वं भवति। शुनै। पुनरवगते विनियोगाभिधाने यस्मादेतदेवं तमा नूनं किमपि सामथ्र्यमतीति पञ्चाप्र- वर्तमानमनमानं न विनियोगप्रत्ययविक्षेपं करोति । स प्रस्थितयोर्हि प्रमणयोयेन विनियोगदेशं चिरेण प्राप्तिर्भवति स विक्षेपो दैर्बल्यकरो भवत्ययधरिते तु विनियोगे यद्यपि पश्चादनुमानमत्रं भवति म तथापि कश्चिद्विप्रकर्षः । एतेन धिक्यादियुगानि व्याख्येयानि । सर्वग यि परस्य पूर्व