पृष्ठम्:तन्त्रवार्तिकम्.djvu/९११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८४५ योगका परावर्तयितुं शक्यते विनियोगतु समर्थांनुसारी ति य क्तमध्यावसतुम्। एवं यस्य येन सञ्च संबन्ध एकवक्यत या न विद्यते न तस्य तद्विषय शक्तिः कल्प्यते संबन्धे सत । तदन्यथानqपयैव शक्तिसिद्धिरिति वाक्यस्य बीयरवम् । तथा सर्वत्रैकवाक्यत्वमाकादमूलम्। अतस्तस्द्ममुपलभ्यमानाः यहं तदेकान्तेन प्रतीयते तदभावे तु नैतदस्तीति पूर्वतरभवि त्वदाका द्वात्मकं प्रकरणमेव ज्ययः। तद्विरोधिनी तु यन्येन सर्वेकवाक्यता ।वगतिः स भ्रान्तिः तथा सर्वांकडूः सन्निहि तावलम्बिन्यो भवन्ति । न ह्यसन्निहितमपेक्षितुं संबन्धं व शक्यमतो यत्र सन्निधिस्तत्र सर्वमिति वनयस्त्वम् । समाख्या पुनः प्रत्यक्षमेव संबन्धं वदति तस्माद्विपरीतं बलाबलम् । अथ वा विरोधे सत्येतच्चिन्त्यते । न चे द विरोध उभयत्रापि विनि योगेrपपत्तेः अतः समवयेपि सर्वेषां प्रामाण्यमिति प्राप्ते ऽभि धीयते । श्रुत्यर्थविप्रकर्षात्परं पर मेघ बध्यतइति । कुतः॥ विनियोन श्रुतिस्तावद्वर्वेष्वेतेषु संमता। । धस्तस्यः सन्निकर्षेण विप्रकर्षेण च स्थिता। । यदि श्रुतिवघसिङ्गादीनामपि खतन्त्रणां प्रमाण्यमभव यत् तत्र एतदुपपत्स्यत । तेषां तु स्मृतिवत् अत्यनुमानद्वारं प्रामाण्यं श्रुतिरेव ह्या नैकं प्रमाणम् । स तु ग्रहणोपायष कानुरोधेन षोढवतिष्ठते । कथं पुनरेष स्वतन्त्रेण प्र माण्यं न भवति । उच्यते । चोदना। क्षणे ऽर्थो धर्म इति स्थापितम् । तथा चोक्तमब्दमनपेक्ष स्यादिति । तत्र प्रत्य एतानि यान्यक्षराणि विनियुञ्जते स श्रोत्रमृतिवत्