पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतोयाध्यायस्य तृतीयः पादः । ८४ चि श्रुतिं पीडयित्वा शक्यमविरोधेन नेतुम् । यदि तु गर्घ ५ त्यशब्दो गृहपते रयमित्येवमिन्द्रमभिवदेत् यशसधनयेन वा लक्षयेदग्निसमीपं वा ततो लिङ्गविरोधेनैव तत्संनिधिरुपपद्य ते यतस्वयं । समुदायप्रसिञ्चभिधेयापरित्यगेन वर्तते ततो विरुध्यतइति श्रुतिविरोधः। अथ वा नानैकवक्यत्वादिति विभक्तिश्रुतिविरोधोपन्यासः । यदि दि सप्तम्यर्थे वा दृतीयार्थे वा हितोया घ त्ततोपि नैव विरोधः स्याद्यतस्वीप्सिततमत्व मा तेन विरुध्यते । लिङ्गविरोध प्रगत एवैकवाक्यत्वव्या- पारनिराकरणमात्रथमपन्यस्यते । कथं पुन(१)र्यथोक्तेन न्यायेनोभयया विरोधसंभवे क्षुतिलिङ्गविरोध एव परिथ्यते न वाक्यविरोधः । उच्यते ॥ यथा श) ध्रप्रवृत्तित्वाल्लिङ्गदेबाधिका श्रुतिः। तथैव विनियोगेपि सैव पूर्वं प्रवर्तते । यच्च शीघ्रतरं विनियझे तस्यैव प्रतियोगिता सदा विरोध स्वक्ष्यते । न च श्रुतिमत्रं न विरुध्यतइत्युक्तं कथं न विरुध्य- ते यदा प्रतिनियतवेनै। श्रुतिवाक्यसंबन्धावेकः शेषशेषिकवे। ऽन्यो विशषणविशेष्यात्मकः तत्र च श्रुतिरेवं वदति वाक्यच भ्यस्य विशशेषस्यैवंविधं शेषशेषित्वमिति । चित्रे तु शेषशेषिसं बन्धेनैव सड विरुध्यते न वषयगम्येन विशेषणविशेष्यभावेनात य निष्प्रतिद्वन्दिना वाक्येन यद। विशेषणविशेष्यभावः कृतः तदा भृत्य। स लिङ्गविरोध उपलभ्यमानो विचारयितव्यो ऽथ वा यदैवैजेत्युक्तं तदैव तदीशस्त्रन्यायेनेन्द्रव्यतिरिक्तः (५) 'पुनरयमिति A पु• पाठः ।