पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततके । खि बमभ्यपेतं चेदिन्द्रोपस्थानक स्पने । उभयत्रापि वाक्यत्वं कथं भूयोवकल्पते हैं यत्र वाषयदयमेतदित्युपन्यस्तं तीवैतद् युज्यते वक्तुम्। अय भय नायैकवाक्यत्वादिन्द्रप्र। धान्यं ग।ईपत्ये प्राधान्यं चोपस्था नस्येति । तथा ह्यभयत्राप्येकवाक्यत्वव्यपरनिरकरणमवक ल्पते । अन्यथा तु मन्त्रस्व डिबिनियोज्यत्वे पूर्वपक्षवदिने वाभ्युपगते पुनस्तदनपेक्षमिन्द्रोपस्थानमप्येकवक्यत्वकृतमेवे त्याशङ्क्य निराकरणम संबहमेव स्यात्तस्मात्प्रमाददुग्कृष्टस्य अन्यस्यापकृष्य व्याख्यानं कर्तव्यम् । न त्ववश्यमेतदादत्तव्यम्। भवत्येव चि बसेनां परिचोदनान मध्ये परिचदनापरिहार कलेपि पूर्वपरिचदनापरिश्रः । अपि च। यदप्यथ वा ना चैकवाक्यत्वादित्वेन प्रथममुक्तं तदापि पुनरेवं तfर्घ लिङ्गघाक्ये इत्यत्र वाक्यग्रहणमसंबद्धमेव स्यात् । ततो यथान्यसमवस्थिते ऽभ्युपेत्यवादत्रेण पूर्वपक्षवादिनैकत्र लिङ्गत्वमुक्तमतस्य वा क्य बन्शयशेषमपनयामेत्येवम च ।थ वा नचैक वक्यत्वदि ति । यद् ब्राह्मणगतमेवैकवाक्यत्वमकारणं विवशन् प्रसङ्गान्म ने युक्तवानिति व्याख्येयम्। तत्र वाक्यं हृतदैन्द्या गार्हपत्य मुपतिष्ठतइत्यस्याभिप्रायो यदैन्द्यास्तृतीयश्रुत्या शेषत्वमात्रम नवगताशेषविशेषं प्रतीयते । यस गाईपत्यमिति द्वितीयया किमपि प्रति प्रेषित्वमत्रं न तस्य लिङ्गन सद कश्चिद्विरोधः । पदान्तरसंबन्धे सति यथार्थमं वैद्याः करणत्वं स्यात्। गाई. पंतेत्यस्य वा यां कां चिदमेयों प्रति शेषित्वं भवेयर खरसंन्निधा नं नूभयोरित्रोपस्थानं बाधने तव वाक्यमिति । मैतदेवमिति गाईपघाभिधानश्रुतिं तेषदुपन्यस्यति । परधरसंनिधानमपि