पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ तृतीयाध्यायस्य तृतीयः पादः । इरेडो विवेकः प्रतिपत्तव्यः । एकचासतिसमये मन्त्रः शेषोभिधीयते। अन्यत्रानुक्तश षत्व समथ्य संप्रत।यत ॥ अविद्यमानभं वैद्या गार्हपत्यभिधानसमथ्र्यमभिदितवि नियोशविधानात्कल्पनीयम् । विनियोगस्त । प्रथममेव क्लप्तः । इन्द्रं प्रति तु ममथ्र्यं कृतमलोच्य विनियोगो ऽभिदितो विदितो वेत्येतत्कल्पनीयम् । वाक्ये पुनः॥ श्नथ प्रत न समष्टयं न च शेषत्वमुञ्चति । व’ पदसघातः प्रत्यक्षमुपलभ्यते । कथंभावदेशसामान्ययैगिकपाणां तु प्रकरणक्रम समा ख्यानविवेकः सुज्ञान एवेति न पृष्टो न निरूपितः । तदेतत्स वै ध्वेव वक्येष समवेतं विविक्तं च दृश्यतइति। न हि किं चिदपि वाक्यं शब्द समथ्यैन।र्थाभिधानेन पदन्तरसन्निधनेन वा विना विद्यते विवेकश्च पुरोदितः क चिकस्य चित्पर्वतरप्रती तेस्तद्दर्शयति । इदं तावत्कदा चन स्तरीरसीति न विनियो गोभिधायते न पदान्तरसन्निधेर्वा गम्यते किं तद्रेतस्याहूची न्द्रशब्द इन्द्राभिधानसमये विद्यति शेषणि च पदानि तेनैक वाक्यतां गतगीति समस्तो मन्त्र इन्द्राभिधानसमर्थं गम्यत सोपि चेन्द्रः कर्माङ्गत्वाद् अभिधानई इत्यमत्यपि वचने भ वत्यभिधीयनमित्युत्प्रेक्षा । गर्हपत्ये पुनर्वेिनैव मन्त्रसमथ्यै- न विनियोगं ब्रह्माणमभिधत्ते इति बलाबलं चिन्तयितव्यम् । अत्र के चिदाहुः एवं तर्घि लिङ्गवक्ये इत्येताप्रागयं ग्र न्यो योजयिप्तव्यो ऽथ वा नानैकवाक्यत्वादिन्द्रप्राधान्यमित्या दिः। कुल ॥ ९