पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ० तम्रवर्तके । झणपदैः शक्या शतयनपेक्षमङ्गत्वमभिधीयते । न चात्र स मथ्र्यं प्रथमं गृह्यते निवृत्ताभिधानान्यथानुपपत्यैव तस्य गम्य म।नत्वत्नेन ज्ञते विनियोगे शक्तिः कप्यतइति न से विनि योगकरणम्। यद्यपि वस्ततः प्रथमं विद्यते तथापि प्रमणतः पाझ ह्यत इति क।रक वेतुत्वे सत्यपि ।पकवेगकर णमि त्यु यते । यदि तु पुरुषेयमिदं भवेत्तथा सति वक्तुरभिधान शक्ति ज्ञातं विनियगभिधानात्प्रथमतरं भवेत् । न त्वेवमस्ति वेदन पै(रुषेयत्वत्तसात्सर्वपुरूषणं प्रतिपत्तृत्वत्पश्चात्तनं श क्ति ज्ञानमित्यशरश्रवणकृत एवायं गाई पत्याङ्गत्वप्रत्ययः । कद चन स्तरोरसत्यत्र पुनर्यद्यपि इन्द्रशब्देनेन्द्रो ऽभिधीयते तथा ऽपि विनियोगो नाभिधीयत इति श्रुते रव्यापरो न ह्यत्र क स्प्रे चि छब्दम्य श्रवणादिन्द्रस्य शेषित्वं मन्त्रस्य शेषत्वं प्रतीयते । यथेतरत्र द्वितीया श्रवझार्हपत्यस्ततमत्वमैन्द्राश्च तृती या धृत्य करणत्वं केवलं तु मन्त्रस्याभिधानसामथ्र्यो डि नियोग यंग्यता दृश्यते । न च न।वत विनियगभिदतो भवति । न च विहिते मन्त्र प्राविध। यकत्वात् ब्रह्मवक्ये त्वविधानं विधानं चेभयमपि निष्पन्नम् । ननु मन्त्रस्ययभिधानपूर्वक- मेव समर्थ कल्पनम् । सत्यमेवं न तु तद्विनियोगस्याभिधान म् किं तर्हि अर्थ स्वरूपमात्रस्यान्यैव च तेन प्रथमं तदभिधान शक्तिः कल्प्यते अन्या च तद्वन्नेन विनियोगशक्तिः । कथम् ॥ यो चि यस्याभिधानय शक्त इत्यवगम्यते । विनियोगे ऽप्यसै। शक्तो न ह्यशक्तो नियुज्यते । ततश्च द्वितीयामा मर्याद्विनियोगः क र्पयिष्यते न प्रथा प्रथमेन चि विनियोगनिरपेक्षमि द्राभिधानमत्रं तमत