पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२८ मरप्रवर्तके । येयं बलाबलवागेषा प्रत्येकं श्रुत्यादिषु समवैति न समुदये । तानि हि शेषविनियोगेन।र्थवन्ति न बलावनमतस्तस्रः प्रति प्रधानवृत्तित्वमद्यगपद्येन कस्झ संप्रधारणायां कव्याय दितेयोपादानविरोधवन।बन्न ब। धन प्रतियोगिन्यनपपत्तिं दर्शयितुमसंभवा। द्वयर्श्वयोः संप्रधारणेत्युक्तम् । तत्रकं कस्य पञ्चभिः पञ्चभिः सह विचरे कर्तव्ये यदेकैकेन स ह क्रियते तद्वधितव।ध्यस्व बधकवधसेन बधस्य स ज्ञगत्वाद्यानि दि श्रतिबध्यैङ्गिादिभिर्वो ध्यन्ते तनि श्रुत्वा बध्न्ततरामिति न तया स इ सं प्रधारयिष्यन्ते । तत्र प्रथमं तावमप्राप्तं श्रत- लिङ्गयोः संप्रधारणमिति । किमि इद।हर णमिति । केवलपद प्रयोगाभावात्सर्वत्र वक्यत्वे सति न श्रुतिलिङ्गयोः स्वमामथ्र्या तिरे को लक्ष्यते इति मन्यमानस्य प्रश्नः । वक्ष्यमाणविव काभि प्रायेणेदेना। गा।र्हपत्यमपतिष्ठतइति किमिन्द्रस्यैवोपस्थानं क र्तव्यमतेन्द्रस्य गा।चूंपत्य स्य वा ऽथ व समच्चितयोरथ वा ग चंपत्यस्येव ति । यदि निहुँ बनयस्तत इन्द्रप्रस्थ।नमथ तु य वन्तत्वं विरोधश्च ततो विक पथ तुल्यचन त्वप्यचिरोधस्ततः स मुच यो ऽथ विरोधः श्रुतिवनयस्त्वं च ततो गईपत्यस्यैवेय स्थानमिति। यत् सि इवझाईपयर्थत्वाकरणेन वचनत्व ययार्थामै ी स्यादित्युक्तम् तदिच स्थापयिष्यगणश्रतिब यस्त्वभिप्रयेण । तेनैव सर्वव।यद्यभिप्रायेण श्रुतिलिङ्गथे व यवभ्रान्त्या पुनः पृच्छति । का पुनरत्र श्रुतिः किं लिङ्गमिति । तत्रोत्तरं गाई प्रत्यब्दश्रवणं मन्त्र मTHथ्र्यं चेति । परः पुनरा। च। यद्येवंविधपदसमू घत्मके श्रुतिजिी घन्त तद्धि वाक्यं ग। न कि चिदयति । तदुच्यताम् अथ वाक्यं नाम किमिति सिद्ध .