पृष्ठम्:तन्त्रवार्तिकम्.djvu/९०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ तमश्नाति । र्थविप्रकर्षात्. ॥ १३.॥ इदानों षणमपि भृत्यदीनां बडबलं विचर्यते । तच्च भि- न विषयाणां न संभवतीति समवये एक थैपनिqतो विषय त्वेनोद्द्दतस्तत्र के चिदाहुर्विरोधग्रहणं कर्तव्यमिति । कुतः । क्रीणधरुणये त्यत्र समव।ये हि सत्यपि। विरोधाभावतो नैव चिन्तयन्ति बन्।बन्नम ॥ एक एव रुणदिः शेषः श्रत्य सामन्यक्रिय। संबन्धी वा क्येन तद्विशेषस्य क्रयस्य प्रकरणेन ज्य।तिष्टोमिक स्च सत्यपि वाचनिकप्रकरण ममवथे परस्परानुग्र इनमित्तत्वादविरोध इति बलवविचरो न भवति । निर्विशेषमान्यनुपपत्तेः । क्रयस्वरूपमात्रप्रयुक्तवे च ।नर्थकत्वादपेक्षिते हि इ प्रतिवक्य भ्य वक्यप्रकरणे । तस्मात्कर्त्तव्यं विरोधम् इuमिति । न वा कर्तव्यम् । कुतः । समानविषयत्वं वि ममवथे ऽभिधीयते । 0 स चैकध्य प्रन पाणमवगम्यत ॥ अरुणदो। तवक्षी व प्रमाण ममव।यस्ति । न चैक च संभव मात्रं समवायः किं तर्षि विषयैकदम । इ इ चारुस्य क्रिय- संबन्धः श्रुत्य। तस्य तु श्रुतिकल्पितस्य क्रियाकारक संबन्धस्य भूयोप्पे क्षवशेन क्रयविषयत्वम् । त।वता च प्रयोजनानखाने रषे क्षान्तरे सत्यपूर्वसंबन्धयतः क्रयस्य ज्योतिष्टोमर्थत्वमिति विषयनानात्वमतश्च सर्वेषt विनियोजकत्वमधिरुहम् । न चात्र बि9टग्रहणे सन्निकटस्य बधो. दृश्यते न दि क्रयं गृह प्रयायाः क्रियासं वधं बाधत नापि ज्योतिष्टोमे कुर्वन्त्य