पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८२९ गुणथं श्रयन्ते किं प्राप्तम् । शाखान्तरवत्सर्वत्रेत्पद्यन्ते तप्तश्च धर्मविकल्पो ऽर्थे वोभयत्र स्खरूपस्य गुणानां च श्रवणकदा चिस्किं चिदुत्पल्यर्थमेव विकल्पप्राप्तावुच्यते ॥ न श।खन्तरवद्य विकल्पे। वेदगोचरः। तम।देको गुण ”(त्र कश्चिदेको विधयकः । स तु ज्योतिष्टोमादेः कतम इति । गणनां यत्र भयस्खमितिकर्तव्यतात्मकम् । तत्र तेनैव लिहून तस्य कर्तव्यतेच्यते ॥ यजुर्वेदज्योतिष्टोमस्य दीक्षणीयादिकेतिकर्तव्यता वही । त मात्तत्रैवास्योत्पत्तिरतश्वासै। यजुवदन क्रियते इत्युच्यते तग प्रमेयमाणत्वात्तेन प्रमाणेन क्रियतइत्यर्थेऽथ व नव व्यापा रेणानुष्ठानमपि तेनैव क्रियतइति व्यपदिश्यते । न त्वेन ह्यस्व व्याख्यानं युक्तम् । कुतः ॥ यद्यस्य गमकत्वेन स्वशक्तेरवधारितम् । तददी ब ड व तस्य प्रतीत। न विशिष्यते ॥ यदृशस्य हि धमस्य गमकत्ववधारण । स तादृग् बहुरल्प वा वन्हिं गमयति ध्रुवम् ॥ सर्वे तिकर्तव्यत लिङ्गत्वेनोपन्यस्ता सा यत्रयस्पा तत्रा षि कर्तव्यतया विना ऽनुपपद्यमाना शकोत्येवे गमयितुम्॥ नैव वेदाङ्गभूयस्त्वमितिकर्तव्यत। मता । किं तद्वै पुं यदेवाहुरितिकर्तव्यतापि स ॥ तत्र यदि वेद।न्तरस्थप्रधान।नवदेनाल्पा विधीयतइत्ययते शक्यं वक्तं बह्वपि तथैव विधास्यतइति। तत्रैतत्स्यादस्पा सुखं वेदान्त रस्थस्य विधीयते वक्ते तु दुःखमिति । नैतदेवं बहुचाम