पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८२५ यदीम प्राप्ते प्रधानमात्रवाचिदीशणयदिशब्दोई शेन वि चिताः प्रधानमात्रेध्वेते खवशेषा भवन्ति । यावत्या वाच । कामयेत तावत्या दीक्षणययमनुब्रूयन्मन्दं प्रायणीयायां मन्द्रतरमातिथ्यायामुपांश्ऋषसखिति तत्रोपशवस्य पूर्वेणैव सर्वव्यापिनोपांशत्वविधिना प्राप्तवाईझणयदिखरप्रशंसथै नित्यानुवाद एव। अग्निषोमीये तु सवनविभागखरे णैव मन्द्र याज्यभागान्तमित्यदिप्राकृत खरप्रतिप्रसवः सवनविभागतुल्यं वा। सङ्ग प्रयोग मे ध विभज्य मन्द्रमध्योत्तमचरणसंपादनं कर्यम् । एतेन नूबन्ध्यावभृथोदयनीयोदवसनयास्वप्युचर- विशषा व्याख्याताःसुत्याकान सवनीयदीनामप्येवं खरे प्राप्त प्रातःसवनद्यन्तर्गतत्वद्यथा।सवनमेव खरा भवन्ति । नन सव नशब्द।नां समयावयववचनवडूक्ष्णेयाद्यङ्गवत्तदीयख राभवप्रसङ्ग इति चेत् न। सप्तमीनिर्देशेन, तत्कालप्रयुज्यमा नत्वमRIत्रश्रयण।त् ॥ यदि षष्ठो भवेदत्र सवनेयः परा ततः। तदङ्गमन्त्रमत्रेषु मन्द्रवदिविधिर्भवेत॥ सप्तम्यां तु नद्धारो यवान्मन्त्रः प्रयुज्यते । तस्य सर्वं स्य मन्द्रादिखरयोगोङ्गमाश्रितः । के चिदाहुयदधारमात्रत्वं सवनेष्विव । तदा । तेषां न मन्द्रादिः स्यादनधेयत।श्रुतेः । अधरे सवने भिनं यदाधेयतय। श्रुतम् । सवनेयादि तस्यैव मन्द्रद्युच्चारणं भवेत् ॥ स्तोत्रशस्त्रानुषक्यादिशेषस्तु सवनस्य यः ।। षण्यभावान्न तते युक्त मद्रादयः खराः । १०५