पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ तन्वते । इति विपरीतं बस्छबलं प्राप्नोति । सत्यं सशात्प्राप्ताङ्गधर्मः शी घ्रतरमवगम्यते प्रयोगवचनश्रवणेत्तरकालं ४ पश्चात्तन एव प्रधानधर्मः पैर्वािपर्यं पूर्वदैर्बल्यं प्रकृतिवदित्येव वधते । ननु यजुर्वेदिकज्योतिष्टोमाद्यङ्गानां स्तोत्रशस्त्रादीनमप्यनेनैव न्ययेनोपधन्वं प्राप्नोति । सत्यं प्राप्नोति वचनात्तु सर्वत्र ख रातरजभ । कथं दर्शपूर्णमासयोस्तावहेदद्वयविचितेऽवर्तृषु नानबेदखरे प्राप्ते गुणमुख्खुव्यतिक्रमन्यायेन यजुर्वेदिकप्रधा नधर्म उपांशवं प्राप्नोति । ततो वचनिकः खरो भवति - द्रयज्यभागान्तं परं मध्यमयोत्तमयानुयाजा।दीति । तथा विकृतीनमिष्टिqशर्बन्धादीनामेतस्मिन्नेव प्राकृते खरत्रये प्रा भवति प्रत्यक्षपदेशवन प्रधानवेदखरप्रसक्तैौ। तचणट्टा खधर्मा स्यादित्यनेन न्यायेन प्रयोगवचनस्य चोदकापेक्षत्वेन दुर्बलत्वाच्चोदकप्रापित खरग्रहमेवेष्टम् । एवं ज्योतिष्टोमा ङ्गनमपि दीक्षणे यावेन प्रकृते खरे प्राप्ते प्रत्यक्षोपदेशव शे न बाध्यमाने चोदकबीयस्वेन पन स्थिते ज्योतिष्टोमस्य यजुर्वेदिकात् कृतोपकारप्रकृतधर्माय णच गुणमुख्य व्यतिक्रमन्यायेनैव तद्नपशवधर्मप्रसङ्ग (९) सति यावत्या वाचा कामयेत तावत्या दोशणीयायमनुब्रूयादित्येते स्वराः गु णमुख्यव्यतिक्रमन्यायबघेनेव च।ङ्गनी प्रप्तः तथा ज्योति टीम स्य वाचनिकसवनविभागवितिमन्द्रमध्यमोत्तमोचारण वधारणतदानामपि सर्वेषां प्रकृततुल्यम न्द्रमध्यमोत्तभो चरणन्येव प्रधानद्वारेण प्राप्तानि। तत्र यत्किंचित् प्राचीन मग्नषोमीयात्तेनोपश्रु चरन्तीह्युएशएत्वे सङ्गानां दीक्षणी (१) उपशुस्त्रधर्मप्रसङ्ग इति ३ पु० पाठः । ।