पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८२३ त्वादपर्यायविधानादिति । तत्प्रधानप्रयोगवचनपरिगृही तत्वादन्यत्राह्वं नूनमङ्गानां यत्रैव प्रधानं तत्रैव विधि,रतश्च सङ्गस्यैव प्रधानस्य याजुवं दिकवदुपाश्र्वेनैव भवितव्यमिति । एवं तडेि खयमेवाङ्गन यजुर्वेदिकत्वादुपशत्वं न गुणप्रधा नधर्मविरोधहरं यच्च सामगतमु पशर्वं तदङ्गवत्तुंवदुच्चे स्रवे न तुल्यं, नैतत्तत्र वर्तमानं प्रधनस्येति शक्यं वदितुं, न।पि तङ्गते वाधिते प्रधानधर्मवधो न द्वि तदा प्रधानमुपांशर न कृतं स्य, दथ केन चित्प्रकरेणङ्गधनेषि प्रधानस्यभिधीयते तत उच्चैस्खमपि प्रधानधर्म एव स्यदिति पुनस्तुल्यबलवम् । उच्यते । उत्पत्तिविधिमान्य मानां वेदान्तरीयता। सङ्गप्रधानसंबन्धादुपशवं तु शस्यते ॥ यदि चि यजुर्वेदएवैषामुत्पत्तिः स्यात् तत्खरूपनिमित्त मेवोपांश्व स्थ,देतेषां तु सामवेदोत्पन्नानां स्वरूपत उच्चै स्वप्रसङ्ग प्रधनसंस्पर्शनिमित्तमुपांशपुत्वमिति प्रधानधर्मता । ननु यजुर्वेदेन सी कुर्यादित्युपबन्धात्सङ्गस्यैवोपांशत्वमित्य वधारणदस्येवाङ्ग खqसंपर्श इति । न। साङ्गकथनेनैवप्र धान्यनिर्देशात्। उपसर्जनभूतङ् द्वि प्रधानमेवं निर्दिश्यते । तेन प्रधानमेव यजुर्वेदिकमुपांश्टुत्वं तु तह में एव सन्न हुयन्य- पसर्पनेवं कथ्यते। न त्वेवमेव चदनप्यस्ति । ततः प्रधानधर्मे यम प्राप्नोतिक्रम्येत, प्रघनेन हि स्वधर्मेङ्गषु विक्षिप्तः स यथैव बाधितस्तत्रैव प्रधानं विगुणं न त्वेवमुच्चैरत्वं प्रधानधर्म इत्यवधार्यते । न ह्यङ्गधर्माः प्रधनानि संक्रमन्ति । नन्वेवम प्यङ्ग धर्मः साशप्राप्नोति प्रधानधर्मः पुनः पररेण परोक्ष