पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० वर्तिः । क्षणावृत्तिदोषः तथात्रार्थघट्घगतविषये विधे। गदिश व्हानामनुवादकत्वात् लक्षणायामप्यदोषतेनैषा वचनव्यक्तिः यस्मादेवमेते वेद जानस्तसादेषामुच्चैस्वादि कर्तव्यमिति वक्तव्ये तमेव।र्थसिद्वमङ्गीकृत्य ऋगादय उच्चर्यन्ते अन्यथा यसंबहमेव स्यात् । विध्यर्थवदयन्ननविषयत्वत्त स्काइदा धिकार इति ॥ - A लगच ॥३॥ लक्षणमपि च या दृष्टपूर्वा तस्यामेव शीघ्रनरबुद्धिर्भवति । कृ गाश्यश्च वेदे दृष्टपूर्वांस्तद्दर्शयति ऋग्भिः प्रतरति । त्रिध्वेव तावत् पादेषु वेदशब्द म ङ चर्यादृशब्दस्य वेदविषयत्वं जातं चतुर्थं तु वेदैरश्न्यु इत्यवश्यम्टुशब्दः सब्रह्मणके वेदे प्रयु क्त इति गृह्यते । यवध्यैतृण वेदशब्दप्रयोगो मन्त्रेषु इष्ट इति सत्यमस्ति अत्रपि ऋण तथापि तु शास्त्रस्या वा तन्निमि- तत्वादितरैव ज्यायसी॥ (९) त्रयी विद्याख्या च तद्विदि ॥५॥ यदि च लैकिकेनापि प्रयोगेन कार्यं सोप्यस्ति वेदे कहा दीनम् । कथदृग्यजुःसामनि तावत्रयीत्येव प्रसिद्धानि, सतश्च अयी विद्यस्येयेवं त्रयोविद्यशब्दव्युत्पत्तिःस च वेदत्रयाध्या यिनि प्रयुज्यते न जान्नत्रयविदि, छन्दोगेषु जानत्रयीबप्यप्र येगा,दतस्त्रयीविद्यशब्दे नयशब्दो वेदेषु प्रयुक्त इति तत्त मानधिकरणगह्गादिशब्दानामपि तद्विषयत्वं विज्ञायते, ' (१) चतुर्थसूत्रममे ध्यारुपातम् ।