पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । १९ सत्यपि विध्युद्देश्गरुत्वे दैर्बल्यं मुख्यं वा पूर्व चोदनलोक- दियेवमितरबलीयस्वात्। ननु यैर्वापर्ये पूर्व हैं।र्वं स्वं प्रकृतिक दित्यनेनोत्पन्नमप्यर्थव।।मुख्यवेदज्ञानं बाधित्वा विद्युद्देशः इनम व मृद्वीत । नंतदेवम् ॥ पैर्वापर्यवन्तेयस्वं तत्र नाम प्रतीयते । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥ ये चि भिन्नवाक्यगतः परस्परनिरपेक्ष। विरोधिनो ऽर्थाः श्रूयन्ते तेषां पूर्वोत्तरानुपमद्देनैव लब्धात्मकत्वादुत्तरस्य पूर्वेपमर्देन विनत्मनाभानुपपत्तेः पैङ्गपर्यबचयस्वन्या यो भवति । यत्र त्वेकव।क्य तया परस्परपेश। अव णं न तत्रैतद्भ वति । तत्र ह्या कङ्गवशन एकवाक्यता भवति, पूर्वप्रतीत च तरमात्मनुगुणमधिकं चकाद्वति, अतश्च यदनधिक मननुगुणंएँ व तदनपेक्षितत्वात् नैव तस्मिन्वक्येस्ति। न च विद्यमानेन पूर्ववधः शक्यतइति पूर्वंबन्नीयवं भवति । तदिइ बिध्यर्थव दयः सम।नविपयवत् यवदेव।र्थव।दे वेदः संकीर्तितः तावदेव किमप्येषां विधास्यतइत्येतदवधतम् । ततश्च किमेष विधेयमित्येत।वन्मात्रमपेक्षते न त कस्य किं विधास्यतइति । तेनोत्तर वादत्रयवदपेक्षितमात्रं गृह्यते विधेयं वारेक्षितं न विधिविषय इत्युच्चैखदिमात्रं संबध्यते न तु ऋगद्यःतत श्वाविवक्षितत्व।नैवैषां विध्युद्देशेस्तित्वमिति नार्थवदं बाधन्ते अर्थवदस्थ एव तु विध्युद्देशविषयत्वेनापि वेदोवधार्यते । त। वेदशणार्थं वटुगादीनाम्। वेद व्यापकत्वादचे तुल क्षणयुक्तः स न शकोत्येवाक्यवं लक्षयितुम्छ।दयस्तु नियम्य त्वात्समुद्यं चछयन्ति यथा चान्यार्थवदनसनुवादत्व