पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१२ तन्त्रवार्तिकः। त्वमितीि हुतवयवद्वारेण व्यपदेशः । न च तस्येयत्तनियमस्ति एतावता पीतेन व्यपदेष्टव्य इति । तस्माद्विशेषोपपत्तेर्मन्त्रव फ़शणमिति ॥ एकस्मिन्वा देवतान्तराद्भग वत् ॥ ४१ ॥ सत्यं यदि देवताव्यापारः पात्वत्वमिदं विशषणं स्यात् । तत ऐन्द्रानपि गृह्यत । न त्वस्म।कं देवता पिबति । किं त६ संकल्पविषयत्वेनैवोपयज्यते । न च मिश्रसंकल्पे ऽन्यत रव्यपदेशः संभवति तद्धितवत्समासस्य मrषेकेष्वप्रवृत्तेः। तस्मा दाग्नेयचतुझीकरणवदेव केवनेन्द्रदेवत्यविषयत्व।नैव व्यपदेश उभयदेवत्यः संभवतीति मन्त्र निवृत्तिरनेनैव च विशेषेणस्या पुनरुक्तत्वम् । यत् पूर्वपक्षवादो न देवतात्वमिदं विशषणं किं तर्हि संप्रद।नगतं पात्वत्वं तच्च प्रत्येकमप्यस्तीति मन्यते । सिद्वन्त वादी तु मुख्यपात्टचा संभवाद्देवतात्वमेवानेन लक्ष्य तइत्यपादयति । यद्यपि च मुख्यं पाटवं देवताय भवेत्तथा पि द्रव्यस्य तत्पतत्वमशक्यं वक्तुम् । कथम्॥ यो हि त।वहतः सोमः स नैवमभिधीयते । न च तस्येन्द्रपीतत्वदङ्गतस्येन्द्रपतता ॥ चमसस्थो हि इन्द्रपीतत्वेन व्यपदिश्यते। न चासाविन्द्रपीतः हुतविषयत्वदिन्द्रपीतव्यपदेशस्य । तस्मादवश्यविद्यमानध. माभिधगदिन्द्राय संकल्पित इन्द्रपीतः प्रत्येप्तव्यः । ततश्च- पनं देवतात्वमेवोपलक्षणमिति । न च हुतसोमगतं पीतत्वं