पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१० चितं । अप्राकृतं न कुर्वीत तथैनमपि देवप्तम् । न चेष प्रकृनघुपचिम्। न चेइ प्राकृतकर्यापनं त- यान्नोपलक्षयितव्येति । छन्दःप्रतिषेधस्तु सर्वगामित्वा- त् ॥ ३९॥ स्थितदुत्तरम् । न ययादेवतमूचः किं ब्रह्मेन्द्राणामम नेत्रकमेवेति । कुतः । तल्यप्रकरण होषा ज्योतिर्छ।मक्रियेभ्यते । प्रकृतिर्विकृतिश्चेष्ट न चात्मैव।त्मनः क्व चित् ॥ यदि ह्यभ्यासः (१९) पृथक्कर्माणि भवेयुस्ततः प्रकृतिविका रभवः स्यान्न ते त्वेवमस्ति । न चैष समो धर्मा वा केन चिद्विचिताः । येन तु प्रकरेणैको गृह्वति तेन स व । यथा वच्छति तद्वत्सवनान्तरे यदननमिति । न च मन्त्र वशेनैन्द्रविषयत । समस्य । प्रत्यक्ष या त्या । सर्वविषयत्व- बोधात् । न च यथा ऽनारभ्यवदेनाऽवनीयः सर्वईमर्थ इति तद्रचितकर्मान्तराभावदनविकारनेरधिकारः एवमिदं मन्त्रः सर्वसोमार्थः (२)। प्रकरणपठितः समर्यादिद्रथं प्र क।शयिष्यति । अन्यस्त तेनाप्रकाशित एव गईब्धते मस्यते वा । अथ वा विवेकाभावात्सर्वस्मिन्नेव गृह्यमाणे संकल्पमात्रेण व्यवस्थास्यते । अथ वा सुब्रह्मण्यवन्मुख्यग्नयेन्द्र प्रकाशनार्थं (९) अभ्यासादेतानीति २ षु पठः। (२) सर्वमर्ष ऽति २ पु० पाठः ।