पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०६ तन्नवfर्तके । र्यस्तु स्वयमेवैनमभ्युपगमयामीति मन्वानः परिसति स्रवन् ।। न डि हुतस्यावयवो दृश्यत इति । न चि' हुतादन्यत्तस्य देवतया विद्यते तस्योपनीतत्वादित्यभिप्रयः। परस्खव्युत्पन्न भिप्राय आद । ननु प्रकृतावपीति। संकल्पवेलय तत्र देवता व्यपदेश इत्युत्तरम् । इतर श्र। द । अत्राप्येवमेवासीदिति । सिद्दन्तवदी वदति । एतदेव प्रकृतिविलक्षणमिति । न चाप नैतस्य तत्रोपलक्षणं कृतम् । इह तु स्फुटमपनीतत्वमुक्तं त मत्पत्नवनेवोपलक्षणय इति सिद्दम्॥ त्वष्टारं तूपलक्षयेषनत् ॥३५॥ तस्मिन्नेव प्रत्नवते पत्नीवत स द पटत्वनिर्देशन्नान्त्रव किं त्वष्टदैवत।वमिति पूर्वीपाः ॥ •A अतुल्यवतु नैवं स्यात् ॥३६॥ नैवोपलक्षयितव्यस्वषु कुतः। मन्त्रचदक योग्तवदतुल्यत्वं बलवन्ते । पठत्वनाप्यतुष्यत्वं स द गमात्राभिधानतः ॥ विधे हि केवलः पत्नवान्देवता नन्यसञ्चितस्तद्धितेन।सै चोद्यते न च तद्वितोन्यमपेक्षदुपद्यते । तेनापि मन्त्रवर्णिकी दुर्वचा । न च मन्त्रवणस्य तद्देवतात्वकल्पनया चिग कमग ङ्गवम् । पत्नीवदभिधानेन तत्सिद्धेः । न च स्वपुरभिधानमन्य था नोपपद्यते स्तुत्यर्थमात्रत्वेनोपपद्यभागत्वात् । अत एव च मन्त्रार्थे भवति यस्त्वं त्वष्ट्र सहितः स सोमं पिबेति । इतर था पाठवेनैव तावकीदृशं देवताभिधानं देवतया उद्देश